K. ****/627-28
Texte : [G. Gerschheimer et D. Goodall]
Texte provisoire constitué à l’aide de la photo EFEO AMPP004228.
I.
(1) = =
= = matai"svaryyapradaanaprabhur ii("s)vara.h
dhaaryyate
jagad a.s.taabhir a("s)e.sa.m
yasya muurttibhi.h
a. = = matai"svaryya : restituer peut-être abhimatai"svaryya° ?
d. a("s)e.sa.m : c’est sans doute une abrasion de la pierre qui
fait lire, a priori, age.sa.m.
II.
(2) =
= d a"se.sabhuupaalamastakaar(p)pi(ta)"saasana.h
raajaa
"srii"saanavarmmeti ya"sasaam ekabhaajanam_
a. = = d : restituer, sans doute, aasiid (abhuud
est exclu).
III.
(3) = =
[ru]gmam ivaatyart(th)am a"sobhata ya"sodhana.h
anvaye
yo jagadvyaapiya"sasaam avaniibhujaam_
IV.
(4) u(da)dhitrayaparyyantam
ekacchatravata.msitam[_]
yasya pratapatas
samyag abhuud avanima.ndalam_
V. [a. na-vipulaa : - - - - ~ ~ ~ - ]
(5) aa[k].r[.s](.to)
yena mahatax kaarmukasya na kevalam_
diliipasyaapi
raajar.ser asamaf prathito gu.na.h
VI.
(6) (ma)yy
eva ruupasa.mpattir iti ruu.dhaam aha"nk.rtim_
atyajan
madano manye vapu.smantam avek.sya [yam](_)
VII.
(7) [te]na
raajaadhiraajena pratha[ma] = ~ vedinaam
sarvvaasv
adhik.rto bh.rtya itikarttavyataasu ya[.h]
VIII.
(8) [li]khito
j(i)ta"saastraa(.naa).m dhuri yax k(a)vivaadinaam_
vidyaavi"se.sanaamaabhuud
aacaaryyo guruvatsal[a.h]
IX.
(9) [ga].n(i)te
bde "sakendr(a)[sya] dvaa[raa]mbhonidhisaayakai.h
tena
setur aya.m vaddhas sa"nkramadvayaku.ndal[a.h]
X.
(10) [k.rte]
pu(.n)y(aa)dhik[aare smi]n sa yajvaa tena bhuubhujaa
tamandarapurasvaamibhojakatve
niyoji[ta](.h)
a. Les portions restituées le sont grâce à la stance XV de K.
604, quasi identique à la présente stance. Cette dernière confirme en retour
que c’est bien pu.nyaadhikaare qu’il faut lire dans K. 604, XVa !