K. ****/627-28

 

Texte : [G. Gerschheimer et D. Goodall]

Texte provisoire constitué à l’aide de la photo EFEO AMPP004228.

 

I.

(1) = = = = मतैश्वर्य्यप्रदानप्रभुर् ई("s)वरः

धार्य्यते जगद् अष्टाभिर् a("s)एषं यस्य मूर्त्तिभिः

a. = = matai"svaryya : restituer peut-être abhimatai"svaryya° ?

d. a("s)e.sa.m : c’est sans doute une abrasion de la pierre qui fait lire, a priori, age.sa.m.

 

II.

(2) = = d अशेषभूपालमस्तकार्(p)पि(त)शासनः

राजा श्रीशानवर्म्मेति यशसाम् एकभाजनम्_

a. = = d : restituer, sans doute, aasiid (abhuud est exclu).

 

III.

(3) = = [रु]ग्मम् इवात्यर्त्(th)अम् अशोभत यशोधनः

अन्वये यो जगद्व्यापियशसाम् अवनीभुजाम्_

 

IV.

(4) u(द)धित्रयपर्य्यन्तम् एकच्छत्रवतंसितम्[_]

यस्य प्रतपतस् सम्यग् अभूद् अवनिमण्दलम्_

 

V. [a. na-vipulaa : - - - - ~ ~ ~ - ]

(5) aa[k].r[.s](.to) yena mahatax kaarmukasya na kevalam_

दिलीपस्यापि राजर्षेर् asamaf प्रथितो गुणः

 

VI.

(6) (म)य्य् एव रूपसंपत्तिर् इति रूढाम् अहङ्कृतिम्_

अत्यजन् मदनो मन्ये वपुष्मन्तम् अवेक्ष्य [यम्](_)

 

VII.

(7) [te]na raajaadhiraajena pratha[ma] = ~ vedinaam

सर्व्वास्व् अधिकृतो भृत्य इतिकर्त्तव्यतासु य[.h]

 

VIII.

(8) [लि]खितो j(i)तशास्त्रा(णा).m धुरि yax k(a)विवादिनाम्_

विद्याविशेषनामाभूद् आचार्य्यो गुरुवत्सल्[अः]

 

IX.

(9) [ग].n(i)ते ब्दे शकेन्द्र्(a)[स्य] द्वा[रा]म्भोनिधिसायकैः

तेन सेतुर् अयं वद्धस् सङ्क्रमद्वयकुण्दल्[अः]

 

X.

(10) [कृते] पु(.n)y(आ)धिक्[आरे स्मि]n स यज्वा तेन भूभुजा

tamandarapurasvaamibhojakatve niyoji[ta](.h)

a. Les portions restituées le sont grâce à la stance XV de K. 604, quasi identique à la présente stance. Cette dernière confirme en retour que c’est bien pu.nyaadhikaare qu’il faut lire dans K. 604, XVa !