K. 842/968 (Pr. Pandaay Srii, gopura IV est)

 

Texte : [G. Gerschheimer]

Vérifié sur photocopies de IC I (10/08/06) + errata IC I et IC II ; sur photos est. n. 1090 (10-14/08/06) ;  

NB : sauf mention expresse, @ est un petit cercle médian.

 

Face A.

 

I.

(1) || (fleuron) || नमश् शव्दगुणायास्तु व्यतीतेन्द्रियवर्त्मने

विश्वतो व्यश्नुवानाय व्योमरूपाय शम्भवे ॥

|| (fleuron) || : ||  IC I.

d. °ruupaaya : note sur graphie du ruu ?

 

II.

(2) उन्मना या सती कान्ता नितान्तशिवसंगता

जगद्धिताय शाशक्तु सा शक्तिर् अचलात्मजा ॥

 

III.

(3) श्रीकम्वुजेन्द्रसन्तानसन्तानकमहीरुहः

सुतश् श्रीजयवर्म्मेति यश् श्रीराजेन्द्रवर्म्मणः ॥

 

IV.

(4) कालदोषाम्वुधौ मग्ना दुर्ग्गे गम्भीरभीषणे

प्राप्य पारम् इवोत्तुङ्गं यं समाश्वसिषुः प्रजाः ॥

d. samaa"svasi.su.h : samaa"svasii.su.h  IC I (vérifier estampage).

 

V.

(5) प्रणयावनते कृत्स्ने चम्पाधीशादिराजके

केवलं गुणवत्प्रीत्या नोज्झाञ् चापञ् चकार यः ॥

 

VI.

(6) स्मरयत् स्मरसौन्दर्य्यं सौन्दर्य्यं यस्य निर्म्मलम्

नूतनाम् अकरोन् नूनम् अनूनाम् अरतिं रतेः .h ॥

d. rate.h .h || : rate.h ||  IC I. – Supprimer le second visarga (résultat de la « mise en page », la séquence « .h || » étant placée exactement sous la séquence identique de la ligne 5).

 

VII. [c. na-vipulaa : - - - - ~ ~ ~ - ]

(7) दक्षिणापथविन्यस्तसारस् सिद्धिप्रदो र्थिनाम्

युक्तं यो युक्तिनिपुनैश् श्रीपर्व्वत इतीरितः ॥

 

VIII.

(8) दूरे येषां मनांसीमाम् अस्पृक्षन्_ क्ष्मां महीभृताम्

आदर्शनपथात् तेषां यं संप्राप्य शिरांसि तु ॥

 

IX.

(9) प्रायशो दुर्व्विदग्धानां पार्थिवानां लयन् दधत्

अद्भिस् तुल्यम् अजन्य् उग्रं तेजो यस्यापि दुस्सहम् ॥

 

X.

(10) जाग्रतः प्रतिवर्षान्तं शौरेश् श्रीर् अनुरागिणी

yasya nityapravuddhasya kathaabhir mmaa sma katthyata ||

 

XI.

(11) वृद्धो पि पादहीनो पि राजधर्म्मः कलौ युगे

यद्दण्दनीतिम् आलम्व्य प्रवृत्तो स्खलितं पथि ॥

c. °दण्द° : °दण्ड°  IC I.

 

XII. [c. भ-विपुला : - - ~ - - ~ ~ - ]

(12) तस्य राजाधिराजस्य सुरराजसमद्युतेः .h

यश् शैवदीक्षाविधिना शास्तानुग्राहको गुरुः ॥

b. dyute.h .h : dyute.h  IC I. – Supprimer, bien sûr, un des visarga.

 

XIII.

(13) श्रीयशोवर्म्मपुत्रस्य पौत्रस्य श्रीन्द्रवर्म्मणः

श्रीहर्षवर्म्मणो राज्ञो दौहित्रो यो ग्रणीस् सताम् ॥

 

XIV.

(14) धिया गोत्रेण तुल्यस्य पुरुहूतपुरोधसा

दामोदराख्यविप्रस्य वह्वृचस्यात्मजश् च यः ॥

 

XV. [a. म-विपुला : ~ - ~ - - / - - ~ ]

(15) प्रकाशरूपास् संप्राप्य सुप्रसन्नन् निसर्ग्गतः

अर्कत्विष इवादर्शं यं विद्या व्यद्युतन्_ भृशम् ॥

 

XVI.

(16) भक्त्याष्टपुष्पिकां शैवीं हवींषि च हविर्भुजि

योगञ् च प्रत्यहं योग्यस् स्वपोषम् इव यो पुषत् ॥

 

XVII.

(17) हिरण्यानि च वासांसि कुण्दोध्नीर् ग्गाश् च पर्व्वसु

यः प्रतिग्राहयाम् आस मासि मासि द्विजन्मनः ॥

b. कुण्द° : कुण्ड°  IC I.

b. ग्गाश् : गाश्  IC I.

 

XVIII. [a. न-विपुला : ~ - - - ~ ~ ~ - ]

(18) सदा यश् चान्तिकसदा राज्ञा श्रीजयवर्म्मणा

मायूरच्छत्रसौवर्ण्नदोलाद्यैस् सत्कृतः कृती ॥

c. °सौवर्ण्न° : °सौवर्ण्ण°  IC I

 

XIX. [a. भ-विपुला : - - ~ - - ~ ~ - ]

(19) ये वृंहयन्त्य् अल्पधियां कुलविद्यादयो मदम्

व्यनीनशत् तैर् युगपत्_ परेषाम् आत्मनश् च यः ॥

 

XX. [a. म-विपुला : - - ~ - - / - - - ]

(20) पातञ्जलीये कानादे क्षपादकपिलागमे

बौद्धे वैद्ये थ गान्धर्व्वे ज्यौतिषे नयते स्म यः ॥

a. paata~njaliiye : paata~njalaye  IC I. – Le ii est situé au-dessus du y souscrit de v.r.mhayanty (l. 19).

 

XXI. [a. na-vipulaa : - - ~ - ~ ~ ~ - ]

(21) आख्यायिकाकृतिर् अभूत् स्वदेशे यदुपक्रमम्

नानाभाषालिपिज्ञश् च प्रयोक्ता नाटकस्य यः ॥

 

XXII.

(22) दोषवैषम्यदारिद्र्यमिथ्याज्ञानमयी रुजः

भेषजद्रव्यविद्याभिर् य्यो जन्तूनाम् अशीशमत् ॥

 

XXIII. [a. न-विपुला : - - - - ~ ~ ~ ~ ]

(23) दीनानाथान्धकृपणवालवृद्धातुरादिभिः

दुःखार्ण्नवन् तितीर्षद्भिर् य्यत्सद्माकुलम् अन्वहम् ॥

c. °ar.nnavan : ° ar.n.navan  IC I.

 

XXIV.

(24) kaavyais saccaritair duure naanaadviipaantarasthitaan

यस् समुत्सुकयाम् आस विदुषस् सज्जनान् अपि ॥

 

XXV.

(25) [स]दस्सु सद्गुणैर् य्यस्य सज्जनायितुम् इच्छताम्

प्रसह्यापि द्विषां नीता जिह्वा स्तुत्यविजिह्मताम् ॥

 

XXVI.

(26) शिवलिङ्गान्य् अनेकानि सार्च्चान्य् आशयम् अम्भसाम्

स्थापयाम् आश्रमांश् चास यश् च लिङ्गपुरादिषु ॥

 

XXVII.

(27) तस्य यज्ञवराहस्य विद्यानां पारदृश्वनः

ख्यातो विष्णुकुमाराख्यस् सोदर्य्यो यो जघन्यजः ॥

 

XXVIII.

(28) यस्यामृतमयीं विद्याज्योत्स्नां वक्त्रकुमुद्वती

निर्ग्गतां गुरुवक्त्रेन्दोः पायं पायम् अजृम्भत ॥

अब्. विद्याज्योत्स्नां : विद्या ज्योत्स्नां  IC I.

 

Face B.

 

XXIX.

(1) कृत्स्नानि शव्दविद्यादिशास्त्राणि सकलाः कलाः

शैवञ् च गौरवं योगं भ्रातुर् ज्येष्ठाद् अवाप यः ॥

 

XXX.

(2) विद्यासन्तत्यविच्छित्त्यै कृत्स्नां वृत्तिञ् च काशिकाम्

पारमेश्वरपूर्व्वाञ् च यो लिखच् छिवसंहिताम् ॥

 

XXXI. [c. न-विपुला : - ~ - - ~ ~ ~ - ]

(3) महागुणैर् अनेकैर् य्यो गुरुणा प्राग् विभूषित[.h]

हेमदोलादिविभवैर् भूयः कम्वुजभूभृता ॥

b. vibhuu.sita[.h] : vibhuu.sita.h  IC I. – Voir la pierre.

 

XXXII.

(4) ताभ्याम् आचार्य्यवर्य्याभ्यां व्याप्ताशाभ्यां यशोङ्शुभिः

भ्रातृभ्यां स्थापितं लिङ्गम् इदं शैवं यथाविधि ॥

 

XXXIII.

(5) करङ्ककरकामत्रप्रमुखा हैमराजताः

रचनाधारभृङ्गारकुम्भादर्शप्रतिग्रहाः ॥

 

XXXIV.

(6) नानारत्ननिवद्धानि महार्हाभरणानि च

वाह्याभ्यन्तरपूजार्हकृत्स्नोपकरणानि च ॥

 

XXXV.

(7) नरनारीजनप्राया वाह्यान्तःपरिचारकाः

क्षेत्रारामाभिरामाश् च ग्रामास् सपशुकिङ्कराः ॥

 

XXXVI.

(8) तेन यज्ञवराहेण सह भ्रात्रा कनीयसा

अदायिषत भक्त्यास्मै शिवाय शिवतातये ॥

 

XXXVII.

(9) मिश्रभोगश् च देवो यं श्रीभद्रेश्वरशूलिना

तस्मै देयं यथाशक्ति प्रतिवर्षम् उपायनम् ॥

 

XXXVIII. [a. म-विपुला : ~ - ~ - - / - - ~ ]

(10) कुलस्य पत्या कर्तव्यम् आतिथ्यं भोजनादिकम्

अध्यापकेन चाच्छिन्नं व्रह्मसत्रम् अतन्द्रिणा ॥

 

XXXIX.

(11) यो मतः कम्वुजेन्द्रस्य शैवाचार्य्यो ग्रणीर् गुरुः

तदधीनम् इदन् देवकुलं रक्ष्यं यथाविधि ॥

 

XL.

(12) राज्ञि विज्ञापनैस् सप्तकृत्वो दुष्टस्य निग्रहैः

इहामुत्र बुभूषद्भिस् सद्भिस् तत् परिपाल्यताम् ॥

अब्. सप्तकृत्वो : सप्त कृत्वो  IC I.

 

XLI. [a. na-vipulaa : - - ~ - ~ ~ ~ - ; c. na-vipulaa : - - - - ~ ~ ~ - ]

(13) अभ्यर्थितस्य गुरुणा राज्ञश् श्रीजयवर्म्मणः

गुर्व्वर्थोद्युक्तमनसः तद् इदं किल शासनम् ॥

 

XLII.

(14) अनादेयम् अदेयञ् च भूपैस् तद्वल्लभैर् अपि

परिरक्ष्यन् तु तत् पुण्यं यथा यज्वप्रकल्पितम् ॥

 

XLIII.

(15) प्रष्टव्यपूर्ववृत्तान्त आप्रष्टव्यो स्तु नारकैः

आकल्पान्ताद् अवीच्यादौ यः कुर्य्याद् इदम् अन्यथा (fleuron) ॥

(fleuron) || : || (fleuron) ||  IC I.

 

XLIV. [indravajraa : - - ~ - - ~ ~ - ~ - = ]

(16) भृङ्गोदयात् पञ्चमम् आरजीव-

शुक्रेषु याते दशमान्तम् इन्दौ

शेषे रिम् अत्रास्थित माधवाद्ये

याम्ये ह्नि देवस् स नवाष्टमूर्त्तौ

d. °अष्ट° : °अष्त°  IC I (coquille).

 

(17) || (fleuron) || 890 शक सप्तमी ket_ qaa.saa.dha तोय भानुमास शुक्रवार quttaraphalgu.niinak.satra नु maan_ व्रः शासन धूली व्रः पा-

(18) द धूली je"n_ व्रः कम्रतेङ्_ qa~n_ श्री जयवर्म्मदेव पि पुरोहिताचार्य्य राजकुलमहामन्त्री ख्लोञ्_ ग्लाङ्_ व्यापार तम्र्व-

(19) c_ व्रः क्रला फ्दं dval_ @ नेः व्रः कम्रतेङ्_ qa~n_ श्री त्रिभुवनमहेश्वर त पुण्य नै स्तेङ्_ qa~n_ व्रः गुरु qaay_ qii"svarapura

(20) नुव पुण्य स्तेङ्_ qa~n_ व्रः गुरु त गि देश फोङ्_ त ति फ्सं म्वाय्_ कुलपती नु व्रः कम्रतेङ्_ qa~n_ श्री त्रिभुवनमहेश्वर @

(21) प्रे स्यङ्=त सं गण नु व्रः कम्रतेङ्_ qa~n_ श्री भद्रेश्वर qanraay_ लिङ्गपुर @ व्वं जा maan_ राजकार्य्य त दै ति le"n_ jvan_ dik_

(22) व्रः राजश्री थ्वाय्_ व्रः भोग @ qaayatta त शैवाचार्य्य त जा राजगुरु स्ताप्_ वर्त्तमान तोय कल्पना स्तेङ्_ qa~n_ व्रः गुरु @ व्वं

(23) jaa pi kamrate"n_ phdai करों qnak_ त सञ्जक्_ lah_ yok_ दै व्वं जा पी day_ त qnak_ @ नौ qa.mpaalla पुण्य पि कम्रतेङ्_ phdai karo.m maan_

pii : pi  IC I.

day_ : qoy  IC I. – Je ne vois pas comment la lecture qoy_ est possible ; bien que le cheveu de la consonne initiale soit différent de celui des autres d de l’inscription [à vérifier], il est conforme à une forme plus tardive de cette consonne (cf. K. 1198).

(24) caturthaa"n"sa lah_ .sa.s.thaa"n"sa lah_ kamrate"n_ phdai करों त परिपालन maan_ पुण्य फल qarddhaa"n"sa @ qnak_ ta vallabha ta paripaalana maan_ pu-

(25) ण्य फल चतुर्थाङ्श @ दह maan_ qaapat_ त गि देवस्थान @ शैवाचार्य्य त प्रधान राजकुलमहामन्त्री साधुजन पङ्गं थ्प्वङ्_ नि-

(26) vedana ta kamrate"n_ phdai करों प्रंव्यल्_ ह्वत्त गे maan_ पुण्य फल qarddhaa"n"sa sot_ @ kulapatii puujaa qatithii nu bhojanaadi @ qa-

(27) dhyaapaka thbe vrahmasatra le"n_ qavicchinna pratidina ||      || fleuron ||

|| fleuron || : cette séquence, située à la fin de la ligne 27, n’est pas relevée dans les IC I.