K. 842/968 (Pr. Pandaay Srii, gopura IV est)
Texte : [G. Gerschheimer]
Vérifié sur photocopies de IC I (10/08/06) + errata IC
I et IC II ; sur photos est. n. 1090 (10-14/08/06) ;
NB : sauf mention
expresse, @ est un petit cercle médian.
Face A.
I.
(1) ||
(fleuron) || नमश्
शव्दगुणायास्तु व्यतीतेन्द्रियवर्त्मने
विश्वतो व्यश्नुवानाय
vyomaruupaaya "sambhave ||
|| (fleuron) || : ||
IC I.
d. °ruupaaya :
note sur graphie du ruu ?
II.
(2)
उन्मना या सती कान्ता नितान्तशिवसंगता
जगद्धिताय शाशक्तु सा शक्तिर्
अचलात्मजा ॥
III.
(3) श्रीकम्वुजेन्द्रसन्तानसन्तानकमहीरुहः
सुतश् श्रीजयवर्म्मेति यश्
श्रीराजेन्द्रवर्म्मणः ॥
IV.
(4)
कालदोषाम्वुधौ मग्ना दुर्ग्गे गम्भीरभीषणे
प्राप्य
पारम् इवोत्तुङ्गं यं समाश्वसिषुः प्रजाः ॥
d. समाश्वसिषुः :
समाश्वसीषुः IC I (vérifier
estampage).
V.
(5)
प्रणयावनते कृत्स्ने चम्पाधीशादिराजके
केवलं गुणवत्प्रीत्या नोज्झाञ् चापञ् चकार यः
||
VI.
(6)
स्मरयत् स्मरसौन्दर्य्यं सौन्दर्य्यं यस्य निर्म्मलम्
नूतनाम्
अकरोन् नूनम् अनूनाम् अरतिं रतेः .h ॥
d. रतेः .h ॥ : रतेः ॥
IC I. – Supprimer le second visarga
(résultat de la « mise en page », la séquence « .h || »
étant placée exactement sous la séquence identique de la ligne 5).
VII. [c. na-vipulaa : - - - - ~ ~ ~ - ]
(7)
दक्षिणापथविन्यस्तसारस् सिद्धिप्रदो र्थिनाम्
युक्तं
यो युक्तिनिपुनैश् श्रीपर्व्वत
इतीरितः ॥
VIII.
(8) दूरे येषां मनांसीमाम् अस्पृक्षन्_ क्ष्मां
महीभृताम्
आदर्शनपथात् तेषां यं संप्राप्य
शिरांसि तु ॥
IX.
(9)
प्रायशो दुर्व्विदग्धानां पार्थिवानां लयन् दधत्
अद्भिस् तुल्यम् अजन्य् उग्रं तेजो यस्यापि दुस्सहम् ॥
X.
(10)
जाग्रतः प्रतिवर्षान्तं शौरेश्
श्रीर् अनुरागिणी
yasya nityapravuddhasya kathaabhir mmaa sma katthyata ||
XI.
(11)
वृद्धो पि पादहीनो पि राजधर्म्मः कलौ युगे
यद्दण्दनीतिम् आलम्व्य प्रवृत्तो स्खलितं पथि ॥
c. °दण्द° : °दण्ड° IC I.
XII. [c. भ-विपुला : - - ~ - - ~ ~ - ]
(12)
तस्य राजाधिराजस्य सुरराजसमद्युतेः .h
यश् शैवदीक्षाविधिना
शास्तानुग्राहको गुरुः ॥
b. द्युतेः .h : द्युतेः
IC I. – Supprimer, bien sûr, un des visarga.
XIII.
(13) श्रीयशोवर्म्मपुत्रस्य पौत्रस्य
श्रीन्द्रवर्म्मणः
श्रीहर्षवर्म्मणो राज्ञो दौहित्रो यो ग्रणीस् सताम्
||
XIV.
(14)
धिया गोत्रेण तुल्यस्य पुरुहूतपुरोधसा
दामोदराख्यविप्रस्य
वह्वृचस्यात्मजश् च यः ॥
XV. [a.
म-विपुला : ~ - ~ - - / - - ~ ]
(15) प्रकाशरूपास्
संप्राप्य सुप्रसन्नन् निसर्ग्गतः
अर्कत्विष इवादर्शं यं विद्या व्यद्युतन्_
भृशम् ॥
XVI.
(16) भक्त्याष्टपुष्पिकां शैवीं हवींषि
च हविर्भुजि
योगञ् च प्रत्यहं योग्यस् स्वपोषम् इव यो पुषत् ॥
XVII.
(17)
हिरण्यानि च वासांसि कुण्दोध्नीर् ग्गाश्
च पर्व्वसु
यः प्रतिग्राहयाम् आस मासि मासि द्विजन्मनः ॥
b. कुण्द° : कुण्ड° IC I.
b. ग्गाश् : गाश् IC
I.
XVIII. [a.
न-विपुला : ~ - - - ~ ~ ~ - ]
(18) सदा यश् चान्तिकसदा राज्ञा
श्रीजयवर्म्मणा
मायूरच्छत्रसौवर्ण्नदोलाद्यैस् सत्कृतः कृती ॥
c. °सौवर्ण्न° : °सौवर्ण्ण° IC I
XIX. [a. भ-विपुला : - - ~
- - ~ ~ - ]
(19) ये वृंहयन्त्य् अल्पधियां कुलविद्यादयो मदम्
व्यनीनशत् तैर् युगपत्_ परेषाम् आत्मनश्
च यः ॥
XX. [a. म-विपुला : - - ~ - - / - - - ]
(20)
पातञ्जलीये कानादे क्षपादकपिलागमे
बौद्धे
वैद्ये थ गान्धर्व्वे ज्यौतिषे नयते स्म यः ॥
a. paata~njaliiye : paata~njalaye IC I. – Le ii est situé
au-dessus du y souscrit de v.r.mhayanty (l. 19).
XXI. [a. na-vipulaa : - - ~ - ~ ~ ~ - ]
(21)
आख्यायिकाकृतिर् अभूत् स्वदेशे
यदुपक्रमम्
नानाभाषालिपिज्ञश् च प्रयोक्ता नाटकस्य
यः ॥
XXII.
(22)
दोषवैषम्यदारिद्र्यमिथ्याज्ञानमयी रुजः
भेषजद्रव्यविद्याभिर्
य्यो जन्तूनाम् अशीशमत् ॥
XXIII.
[a. न-विपुला : - - - - ~ ~ ~ ~ ]
(23)
दीनानाथान्धकृपणवालवृद्धातुरादिभिः
दुःखार्ण्नवन्
तितीर्षद्भिर् य्यत्सद्माकुलम् अन्वहम् ॥
c. °ar.nnavan : ° ar.n.navan IC I.
XXIV.
(24)
kaavyais saccaritair duure naanaadviipaantarasthitaan
yas
समुत्सुकयाम् आस विदुषस् सज्जनान् अपि ॥
XXV.
(25)
[स]दस्सु सद्गुणैर् य्यस्य सज्जनायितुम् इच्छताम्
प्रसह्यापि
द्विषां नीता जिह्वा स्तुत्यविजिह्मताम् ॥
XXVI.
(26) शिवलिङ्गान्य् अनेकानि सार्च्चान्य्
आशयम् अम्भसाम्
स्थापयाम् आश्रमांश् चास यश् च
लिङ्गपुरादिषु ॥
XXVII.
(27)
तस्य यज्ञवराहस्य विद्यानां पारदृश्वनः
ख्यातो विष्णुकुमाराख्यस् सोदर्य्यो यो जघन्यजः ॥
XXVIII.
(28)
यस्यामृतमयीं विद्याज्योत्स्नां वक्त्रकुमुद्वती
निर्ग्गतां
गुरुवक्त्रेन्दोः पायं पायम् अजृम्भत ॥
अब्. विद्याज्योत्स्नां : विद्या ज्योत्स्नां IC I.
Face B.
XXIX.
(1)
कृत्स्नानि शव्दविद्यादिशास्त्राणि
सकलाः कलाः
शैवञ् च गौरवं योगं भ्रातुर् ज्येष्ठाद्
अवाप यः ॥
XXX.
(2)
विद्यासन्तत्यविच्छित्त्यै कृत्स्नां वृत्तिञ् च काशिकाम्
पारमेश्वरपूर्व्वाञ्
च यो लिखच् छिवसंहिताम् ॥
XXXI. [c.
न-विपुला : - ~ - - ~ ~ ~ - ]
(3) महागुणैर् अनेकैर् य्यो गुरुणा प्राग् विभूषित[.h]
हेमदोलादिविभवैर् भूयः कम्वुजभूभृता ॥
b. vibhuu.sita[.h] : vibhuu.sita.h IC I. – Voir
la pierre.
XXXII.
(4)
ताभ्याम् आचार्य्यवर्य्याभ्यां व्याप्ताशाभ्यां
यशोङ्शुभिः
भ्रातृभ्यां स्थापितं लिङ्गम् इदं शैवं यथाविधि ॥
XXXIII.
(5)
करङ्ककरकामत्रप्रमुखा
हैमराजताः
रचनाधारभृङ्गारकुम्भादर्शप्रतिग्रहाः ॥
XXXIV.
(6) नानारत्ननिवद्धानि महार्हाभरणानि च
वाह्याभ्यन्तरपूजार्हकृत्स्नोपकरणानि च ॥
XXXV.
(7)
नरनारीजनप्राया वाह्यान्तःपरिचारकाः
क्षेत्रारामाभिरामाश्
च ग्रामास् सपशुकिङ्कराः ॥
XXXVI.
(8) तेन यज्ञवराहेण सह भ्रात्रा कनीयसा
अदायिषत भक्त्यास्मै शिवाय शिवतातये
||
XXXVII.
(9) मिश्रभोगश् च देवो यं
श्रीभद्रेश्वरशूलिना
तस्मै देयं यथाशक्ति प्रतिवर्षम् उपायनम् ॥
XXXVIII.
[a. म-विपुला : ~ - ~ - - / - - ~ ]
(10)
कुलस्य पत्या कर्तव्यम् आतिथ्यं भोजनादिकम्
अध्यापकेन
चाच्छिन्नं व्रह्मसत्रम् अतन्द्रिणा ॥
XXXIX.
(11)
यो मतः कम्वुजेन्द्रस्य शैवाचार्य्यो
ग्रणीर् गुरुः
तदधीनम् इदन् देवकुलं रक्ष्यं यथाविधि ॥
XL.
(12)
राज्ञि विज्ञापनैस् सप्तकृत्वो दुष्टस्य निग्रहैः
इहामुत्र
बुभूषद्भिस् सद्भिस् तत् परिपाल्यताम् ॥
अब्. सप्तकृत्वो : सप्त कृत्वो IC I.
XLI. [a. na-vipulaa : - - ~ - ~ ~
~ - ; c. na-vipulaa : - - - - ~ ~ ~ - ]
(13)
अभ्यर्थितस्य गुरुणा राज्ञश् श्रीजयवर्म्मणः
गुर्व्वर्थोद्युक्तमनसः तद् इदं किल शासनम् ॥
XLII.
(14)
अनादेयम् अदेयञ् च भूपैस् तद्वल्लभैर् अपि
परिरक्ष्यन्
तु तत् पुण्यं यथा यज्वप्रकल्पितम् ॥
XLIII.
(15)
प्रष्टव्यपूर्ववृत्तान्त आप्रष्टव्यो स्तु नारकैः
आकल्पान्ताद्
अवीच्यादौ यः कुर्य्याद् इदम् अन्यथा (fleuron)
||
(fleuron) || : || (fleuron) || IC I.
XLIV. [indravajraa : - - ~ - - ~ ~ - ~ - =
]
(16)
भृङ्गोदयात् पञ्चमम् आरजीव-
शुक्रेषु याते दशमान्तम्
इन्दौ
शेषे रिम् अत्रास्थित माधवाद्ये
yaamye hni devas sa
नवाष्टमूर्त्तौ
d. °अष्ट° : °अष्त° IC I (coquille).
(17) || (fleuron) || 890 शक सप्तमी ket_ qaa.saa.dha
तोय भानुमास शुक्रवार quttaraphalgu.niinak.satra नु maan_ व्रः
शासन धूली व्रः पा-
(18) द धूली je"n_ व्रः कम्रतेङ्_ qa~n_
श्री जयवर्म्मदेव पि पुरोहिताचार्य्य राजकुलमहामन्त्री ख्लोञ्_
ग्लाङ्_ व्यापार तम्र्व-
(19) c_ व्रः क्रला फ्दं dval_ @ नेः व्रः कम्रतेङ्_ qa~n_ श्री त्रिभुवनमहेश्वर त पुण्य नै स्तेङ्_ qa~n_
व्रः गुरु qaay_ qii"svarapura
(20) नुव पुण्य स्तेङ्_ qa~n_
व्रः गुरु त गि देश फोङ्_ त ति फ्सं म्वाय्_
कुलपती नु व्रः कम्रतेङ्_ qa~n_ श्री त्रिभुवनमहेश्वर @
(21) प्रे स्यङ्=त सं गण नु
व्रः कम्रतेङ्_ qa~n_ श्री
भद्रेश्वर qanraay_ लिङ्गपुर @ व्वं जा
maan_ raajakaaryya ta dai ti le"n_ jvan_ dik_
(22) व्रः राजश्री
थ्वाय्_ व्रः भोग @ qaayatta त शैवाचार्य्य त जा
राजगुरु स्ताप्_ वर्त्तमान तोय कल्पना स्तेङ्_ qa~n_ व्रः गुरु @ व्वं
(23) जा पि कम्रतेङ्_
phdai करों qnak_ त सञ्जक्_ lah_ yok_ दै
व्वं जा पी day_ त qnak_ @ नौ qa.mpaalla
pu.nya pi kamrate"n_ phdai karo.m maan_
pii : pi IC I.
day_ : qoy IC
I. – Je ne vois pas comment la lecture qoy_ est
possible ; bien que le cheveu de la consonne initiale soit différent de
celui des autres d de l’inscription [à
vérifier], il est conforme à une forme plus tardive de cette consonne
(cf. K. 1198).
(24) चतुर्थाङ्श lah_ षष्ठाङ्श
lah_ kamrate"n_ phdai करों त परिपालन maan_ पुण्य फल qarddhaa"n"sa
@ qnak_ ta vallabha ta paripaalana maan_ pu-
(25) .nya
फल चतुर्थाङ्श @ दह maan_ qaapat_ त गि देवस्थान @
"saivaacaaryya ta pradhaana raajakulamahaamantrii
साधुजन पङ्गं थ्प्वङ्_ नि-
(26) वेदन
ta kamrate"n_ phdai करों प्रंव्यल्_ ह्वत्त गे maan_ पुण्य फल qarddhaa"n"sa
sot_ @ kulapatii puujaa qatithii nu bhojanaadi @ qa-
(27) dhyaapaka thbe
vrahmasatra le"n_ qavicchinna pratidina || || fleuron ||
|| fleuron || : cette séquence, située
à la fin de la ligne 27, n’est pas relevée dans les IC I.