K. 598/1006(07) Prasat Trapan Run

Estampage EFEO : N. 657 et 882

- 1928 : Louis FINOT, « Nouvelles inscriptions du Cambodge », BEFEO 28 (1928, paru 1929), p. 43-80. Edition princeps et trad.: p. 58 sqq. (avec planche).
- C. Jacques, Annuaire 1976-77 et 1977-78.

Métrique : 58 stances, dont
- XLII-XLVIII ऊपजाति दे त्रिष्टुभ्
- LVIII Indravajraa
- toutes les autres stances Anu.s.tubh.
* vipulaa (soit  %) :
na-vipulaa :  ;
ma-vipulaa : IIIa, XVIIa, XVIIIa ( ? mot khmer), XIXc
भ-विपुला : XIIIc, XVIIc.

Plan :
I-XI : hommage à Vi.s.nu ; XII : Rudra, XIII. Brahmaa
XIV-

(1) सिद्धि स्वस्ति ओं नमो भगवते वासुदेवाय

I.
(2) येनाधिष्ठितम् अव्यक्तम् अलं सकलसृष्टये
पुरुषस् स यदीयाङ्शो वासुदेवन् नमन्तु तम् ॥

Let them bow to that Vaasudeva, of whom that Puru.sa, governed by whom the Non-Manifest (primordial matter) is up to the task of the entire creation, is [but] a part.

This translation follows the one by Bhattacharya, Religions, p. 99, where the underlying theology is discussed, though no Paa~ncaraatra source is quoted about the specific theonym Vaasudeva. The reading yadiiyaa"n"so, while seeming to be certain on the (facsimile of the) rubbing, might be emended to yadiiyaa"n"se or yadiiyaa"n"saa, in which case we could translate:

He is the Puru.sa, governed by whom the Non-Manifest (primordial matter) is ready for the task of the entire creation. In devotion (a.m"sa --- see Sanderson BEFEO 2003--04, @@) / Devoted to him let them bow to Vaasudeva.


II.
(3) yasya naabhibhavaambhojajanmanaambhojajanmanaa
ख्यातं परमकर्तृत्वं स्रष्ट्राशेषतनूभृताम् ॥

His Supreme Creatorship is celebrated by the Lotus Born Creator of all embodied beings (Brahmaa), born from the lotus arising at his navel.


III. [a. ma-vipulaa : - - ~ - - / - - - ]
(4) माहात्म्यम् अन्यद् यस्यास्तान् नाभिजाम्वुजसंभवः
मेरुर् य्यत् पद्मयोन्यादिदेवानाम् आदिर् आलयः ॥
% padma° : noter la forme étrange de la ligature °dma°.

Let it be another [aspect of] majesty for him that Meru, the origin(al) storehouse of the gods Brahmaa (Padmayoni) etc., originates from the lotus that arises from his navel.

This stanza, including the odd case aadir aalaya, finds a striking parallel in K. 1198, st. VII:
सुराणाम् आदिर् आवासस् सुमेरुर् नाभिजाम्वुजम्
यस्य भूयः किम् उच्येत माहात्म्यन् तन् नमे हरिम्
Le Sumeru, séjour / résidence originel(le) des dieux, est un lotus né de son nombril ; peut-on énoncer majesté plus grande ? Je lui rends hommage, à Hari.

I am not sure what Finot meant with "Arrière tout autre panégyrique que celui-ci". Did he see that as-taat is a -taat imper. of as 'to be'?
On the notion of Mt. Meru growing from Vi.s.nu's navel, see Bhattacharya, Religions, p. 109, with reference to Arts Asiatiques IV.3, p. 212.

IV.
(5) paadaad yasya jagadvandyaat prabhavantii suraapagaa
त्रैलोक्यपावनी प्राह महत्त्वं परतो धिकम् ॥

The river of the gods, that arises from his foot, laudable in [this] world / by people, that purifies the three worlds, declares his glory to be beyond [any] other.

V.
(6) वामनस्य त्रिभिर् ल्लोकान् क्रामतो विक्रमक्रमैः
यस्याग्राह्यस्वभावत्वं विद्वद्भिर् अनुमीयते ॥
% kraamato: kramata Finot. La pierre lit bien kraama° comme le montre clairement l'est. n. 657-A, ici et dans l. 11; cependant, le facsimile dans BEFEO 28 donne plutôt kramato.

From the three bold strides of Vaamana striding through the worlds, the wise infer his being of intangible nature.

VI.
(7) वहुधापि विरुद्धानां यदीयाकारकर्मणाम्
अर्थवद्विष्णुनाम्नैव श्रद्धेयत्वम् उदाहृतम् ॥

The trustworthiness of his forms and deeds, even though they are in many ways mutually contradictory, is illustrated precisely by his name Vi.s.nu, pregnant with meaning [by the element vi- with which it begins].

Does the meaning (artha) lie in vi- or perhaps vi"s-, the theme of the next stanza?

I do not yet claim to understand this stanza, but at least it seems the above is better than Finot's attempt:

Même combattus de mille façons, ceux dont les actes se règlent sur lui proclament leur loyauté par le seul nom, plein de sens, de Vi.s.nu.


VII.
(8) अनुभ्यो नुतमो व्यक्तं यस् सर्व्वत्र प्रवेशनात्
अन्तर् न्निवेशयन् सर्व्व[.m] महद्भ्यो पि महत्तमः ॥
% अनुभ्यो नुतमो: "Corr. अणुभ्यो णुतमो." (Finot)
% sarvva[.m]: l'absence du anusvaara est à vérifier sur l'estampage.

He is most atomic, [even more so] than atoms, by everywhere penetrating the manifest [matter]. He is the greatest, even beyond the great [elements], because he absorbs everything inside [himself].

Cf. Bhattacharya, Religions, p. 101 (and n. 6). Bhattacharya 'les grands éléments' suggests he had the mahadbhuutas in mind. Cf. the next stanza?


VIII.
(9) साम्यं सर्व्वत्र भूतेषु यस्य संसेव्यसेविनाम्
अग्न्यादेर् इव शक्तिस् तु वाञ्छिताप्त्यनवाप्तिकृत् ॥

But his impartiality with regard to all beings (elements?) causes both the obtainment and the non-obtainment of what is desired, both for those who are to be served and those who serve, like the power of [uncontrolable/impartial substances like] fire etc.

Finot: Son entière impartialité à l'égard des êtres, pareille à la puissance d'Agni et des autres [dieux], est pour les adorateurs de l'Adorable, la cause de la satisfaction et de l'insatisfaction de leurs désirs.

It seems to me to make more sense if we take sa.msevya-sevin as a dvandva, if we do so for aapti-anavaaapti, and in view of the saamya. The simile remains rather obscure to me.

IX.
(10) पुरुषोत्तमनाम्नैव समस्तांस् त्यजता परान्
सर्व्वतः स्फुटम् आख्यातं परमत्वम् अकृत्रिमम् ॥

By the mere name of Highest of Puru.sas, which eliminates all other [Puru.sas], [his] innate Superiority is in all respects clearly proclaimed.

Is there some Paa.ninian allusion in tyajataa (definition of the -uttama element in puru.sottama)?

X.
(11) क्रमेण क्रामतो यस्य त्रिलोकीं रविर् आगतः
मुहुर् ललाटिकोरस्थमणिहेमाङ्घ्रिपीथताम् ॥
% क्रामतो: क्रमतो Finot.
% °पीथताम्: लिरे °पीठताम्.

Of him who strides through the three worlds with his stride, the sun has now reached the status of front ornament, now that of breast ornament, now that of golden footstool.

Finot: "... tabouret de ses pieds d'or" does not convince. Cf. st. XLII.

XI.
(12) यत्क्रोधसंप्रसत्तिभ्यां रुद्राजौ संवभूवतुः
नम स्ताद् भवतान् तस्मै विष्णवे प्रभविष्णवे ॥
% nama staad: lire namas staat?

From his wrath and serenity Rudra and the Unborn (Brahmaa) have arisen. Let your homage be to that supreme Vi.s.nu.

Finot renders cd: ``Rendez hommage au resplendissant Vi.s.nu ...''
I find the form namastaad problematic. If it is a (denominative) verbal form, then the construction with bhavataam (taken as gen. pl.) is difficult; if bhavataam, on the other hand, is 3 du. imp., then I fail to see any solution.
Could namastaad stand for namo 'staad (cf. astaat in st. III)? Or rather namas staad?

Cf. Bhattacharya, Religions p. 101 and n. 4 referring to MBh 12.338.2-3*:
   xxv. स एष भगवान् कृष्णो नैव केवलमानुषः ।
   यस्य प्रसादजो ब्रह्मा रुद्रश् च क्रोधसम्भवः । 2.109 |
  
आद्द् LiP 36.7 त्वत्क्रोधसम्भवो रुद्रस् तमसा च समावृतः ।
त्वत्प्रसादाज् जगद्धाता रजसा च पितामहः ॥

XII.
(13) नमध्वं शूलिनं यस्य त्रिशूलानि विरेजिरे
युगपत् त्रिपुराञ् जेतुर् जयस्तम्भा इव त्रयः ॥
% त्रिपुराञ् : त्रिपुरञ् Finot.

Pay homage to "Suulin, the Victor of the Three Cities, whose three prongs shone forth simultaneously, as three Victory-Pillars.

Or, with Finot: ``sa victoire simultanée sur les trois villes''.

CHECK existence of tri-pur (rather than tri-pura) in PW.  Check BhaagP ref. in edition.


XIII. [c. bha-vipulaa : ~ – ~ - - ~ ~ -]
(14) हिरण्यरेतसा तप्तहिरण्यसदृशार्च्चिषे
हिरण्यगर्भाय नमो हिरण्याक्षारिजन्मने ॥
% °sad.r"saarcci.se : °sad.r"saarcc[i].se Finot --- il semble effectivement sur le facsimile de Finot que la voyelle -i- n'ait pas été écrit, mais l'estampage montre bien que le boucle du r est complet et qu'un -i- soit là après tout.

Homage [be] to Hira.nyagarbha, to the one born from the enemy (Vi.s.nu) of the Golden-Eyed, whose lustre is like that of gold heated by fire.

XIV.
(15) आसीद् आ वारिधेर् उर्व्विं वहन् वेदार्द्धभूधरैः ।
राजा श्रीजयवर्म्मेति महेन्द्राद्रिकृतास्पदः ॥
% उर्व्विं: लिरे उर्व्वीं.

There was a king called Jayavarman, who had made his abode on the Mahendra mountain, who was in charge of the earth up to the ocean in (7) mountains, (2) halves, (4) vedas.

XV.
(16) somaanvayapradiipo yas somas sajjanajiivane
सोमेश्वरे सदा भक्तस् सोमसोम्यो वपुश्श्रिया ॥
% vapu"s"sriyaa : vahu"s "sriyaa Finot. Les facsimiles montrent clairement l'impossibilité de lire °hu°, et la seule possibilité alternative (°pu°) fait sens excellent.

He was a lamp in the lunar lineage, a moon in the life of good people, always devoted to Some"svara, pleasing (somya = saumya) to "Siva as a result of his beauty.

Cf. K. 382 B, st. XI prabhaavatiiti saa somasomyaak.rtir atiprabhaa
Bergaigne here proposes to read somasaumyaak.rtir.

"Siva = soma = sa-uma (ya umayaa saha vartate sa.h). Finot wants to see in सोमेश्वर 'स-ऊमा-ईईश्वर', but this is unlikely: cf. Bhattacharya, Religions, 53f., on the name (Prabhaasa)Some"svara and the connection of this deity with the moon (Soma).

The compound vapu"s"srii- is well attested: cf. K. 382, K. 95, K. 309, K. 323; C. 38B, st. III.


XVI.
(17) जयेन्द्रदासनामाभूद् अनिन्दितपुरोद्भवः
जयेन्द्रवल्लभाख्यां यस् तस्य भृत्यो वहत् पुनः ॥

He in turn had a servant with the name Jayendradaasa, born in Aninditapura, who took the name Jayendravallabha.

Finot: ``Il y eut un nommé Jayendradaasa, originaire d'A., qui porta, comme serviteur du roi, le nom de Jayendravallabha.'' This interpretation is confirmed by st. XIX, so the following alternative can be discarded:

Or: He in turn had a servant with the name Jayendradaasa, born in Aninditapura, who married [a lady] called Jayendravallabhaa.


XVII. [a. ma-vipulaa : - - ~ - - - - ~ ; c. bha-vipulaa : - - ~ - - ~ ~ -]
(18) गोविन्दनाम्नो विप्रस्य वेदवेदाङ्गवेदिनः
गोविन्दभक्तस्य सुतो यो गोविन्दनिमाकृतः ॥

He was the son of the Brahmin called Govinda, knower of Vedas and Vedaa"ngas, devoted to Govinda, who had made (°k.rt-) a statue of Govinda.

XVIII. [a. ma-vipulaa : - ~ - - - - - ~ ?]
(19) आत्मदेशे तंव्वङ्नाम्नि वलिकर्पूरनाम्नि च
कुलदेवान् अरक्षद् यस् स्वयञ् च समतिष्थिपत् ॥
% °ti.sthipat: °ti.s.thipat Finot. Le suscrit montre bien le boucle du th (dental).
% arak.sad: araksad Finot (coquille).

He protected the family deities in his own place called Ta.mvva"n and [in the one] called Valikarpuura, and erected [other ones] himself.

XIX. [c. ma-vipulaa : - - ~ - - - - - ]
(20) जयेन्द्रवल्लभभ्राता वासुदेवो जघन्यजः
भृत्यो भवद् यस् तत्सूनो राज्ञश् श्रीजयवर्म्मणः ॥

The youngest brother of Jayendravallabha was Vaasudeva. His son was the servant of the king "Srii Jayavarman.
OR
The youngest brother of Jayendravallabha, Vaasudeva, was the servant of the king "Srii Jayavarman, who was that [Jayavarman's] son.

Finot: ``Le frère cadet de Jayendravallabha, Vaasudeva, fut serviteur du roi Jayavarman, fils du [roi susdit].''

The king "Srii Jayavarman, who was the sone of that [Jayavarman], had a servant Vaasudeva, the younger brother of Jayendravallabha.

Is there any other evidence for JV III being the son of JV II (as Finot's notes suggest)?
It is probably true that tayo.h in XXI requires Finot's interpretation here.

XX.
(21) नृपेन्द्रवल्लभाख्यां यश् श्रीद्धां श्रीजयवर्म्मणः
ततः प्राप पुनर् भृत्यो वभूव श्रीन्द्रवर्म्मणः ॥

He received from "Srii Jayavarman the illustrious new name N.rpendravallabha, and then became the servant of "Srii Indravarman.

XXI.
(22) तयोर् भ्राता कनिष्ठो यः प्रद्युम्नश् श्रीन्द्रवर्म्मणः
भृत्यश् श्रीनरवीराख्यां अधाद् यो भर्तृभक्तितः ॥
% "sriindra°: le ii semble en fait être bref.

The youngest brother of those two, Pradyumna, was the servant of "Srii Indravarman, who gave [him] the name "Srii Naraviira because of his devotion to his master.

Finot: ``... et reçût, à cause de sa fidélité ..."

It seems preferable to take adhaat seriously as active (rather than middle) form.

XXII.
(23) श्रीन्द्रेश्वरालये लिङ्गं शम्भोर् अर्धाम्वराष्टभिः
संस्थाप्य यो ददौ तत्र दासैस् सिद्धिपुरं युतम् ॥

[In the "saka year measured by] 8, 0, 2 he erected a लिङ्ग of शम्भु इन् श्री ईन्द्रेश्वरालय, and gave to it [the village of] Siddhipura, along with [its] slaves.

The sruk of Siddhipura appears in K. 702 B, ll. 4 and 8 (in Khmer context).

XXIII.
(24) भागिनेयवरस् तेषां यस् संकर्षणनामधृक्
श्रीन्द्रवर्म्मसुतस्याप्तश् श्री यशोवर्म्मणो भवत् ॥

The best of their sisters' sons, who bore the name Sa.mkar.sa.na, was the trustee of "Srii Ya"sovarman, the son of "Srii Indravarman.

XXIV.
(25) श्रीयशोवर्म्मणो भृत्यस् स राज्ञोस् तदपत्ययोः
श्रीहर्षवर्म्मश्रीशानवर्म्मणोर् अपि चारकः ॥

He was the servant of "Srii Ya"sovarman, as well as the official of the kings "Srii Har.savarman and "Srii II"saanavarman, both that [Ya"sovarman's] descendants.

XXV.
(26) संकर्षणस्य तस्यापि भागिनेयो वभूव यः
रविनाथाह्वयो भृत्यश् श्रेष्ठश् श्रीजयवर्म्मणः ॥

That Sa.mkar.sa.na also had a sister's son, called Ravinaatha, who was the favorite servant of "Srii Jayavarman.

XXVI.
(27) यस् ततः प्राप्तसन्मानो भृत्यस् तत्पुत्रयोर् अपि
श्रीहर्षवर्म्मभूपालश्रीमद्राजेन्द्रवर्म्मणोः ॥
% bh.rtyas tat°: bh.rtyas sat° Finot.

He then also received honors as servant of that [Jayavarman's] sons, the king "Srii Har.savarman and the fortunate Raajendravarman.

On sanmaana = sa.mmaana, see Sanderson IIJ 47 (2004 [2005]), 270 n. 96.

XXVII.
(28) तस्य नप्ता वभूवार्यस् सात्वतस् संमतस् सताम्
पञ्चगव्याभिधानो यः पञ्चव्याकरणान्तगः ॥
% sa.mmatas: sa matas Finot.

He had an honorable grandson, a worshiper of K.r.s.na (saatvata), held in esteem by the good, called Pa~ncagavya, who had reached the five aims of Grammar / who had throughly mastered the five Grammars.

What are these five aims? पाणिनि, कात्यायन, पतञ्जलि, काशिका (or its two authors?). Or do we have here pa~nca in the sense of 'broad, wide'?
The repeated use of pa~nca here may allude to the Paa~ncaraatra, invoked by use of the word Saatvata. Cf. Bhattacharya, Religions, 97 ff. Is there any other (technical) sense of vyaakara.na that may be intended here?

XXVIII.
(29) शव्दार्थागमशास्त्रानि काव्यं भारतविस्तरम्
रामायणञ् च यो धीत्य शिष्यान् अप्य् अध्यजीगपत् ॥
% °शास्त्रानि: "Corr. शास्त्राणि." (Finot)

He studied the meanings of words, traditions, "saastras, kaavya, the entire [Mahaa]bhaarata and the Raamaaya.na, and also taught [them] to [his] students.

XXIX.
(30) कुलकर्म्मश्रुतिद्रव्यैर् उन्नतो पि स्वभावतः
विनयाविस्मयाभ्यां यो नीचैराकृतिर् आवभौ ॥

Although he was of elevated standing by his pedigree, acts, learning and possessions --- by his [very] own nature. He looked like someone of lowly form by his discipline and modesty.

XXX.
(31) जात्यन्धः पररण्ध्रेषु क्लीवः परगृहेषु यः
कलौ चक्रे कृताचारम् अपि कालानुरूपवित् ॥
% °रण्ध्रेषु: लिरे °रन्ध्रेषु.

Blind from birth with regard to other people's flaws, a eunuch unto other people's wives, this man who knew perfectly well what was suitable in his time, even in the Kali [age], was of behavior fit for the K.rta.

XXXI.
(32) [v]आन्यामृतस्रुता यस्य सत्प्रीत्युदधिर् एव न
ववृधे सद्धृद् अश्मापि भासेवेन्दोर् हिमार्द्रितः ॥
% [v]आन्या°: "Corr. वाण्या°." (Finot)

By his voice, flowing with ambrosia, only the ocean of kind affection did not, [but] even a good-hearted stone did grow, as though snow-moistened by the light of the moon.
OR:
His good heart --- nothing less than an ocean of kind affection --- did not grow even by a [flattering] voice flowing with ambrosia, as also a stone is [not] snow-moistened by the light of the moon.

Finot: Bien qu'il fût un océan par sa bienveillance, son coeur loyal n'était pas enflé par la bouche d'où coule l'ambroisie, pas plus qu'un rocher n'est humecté par la neige de la clarté lunaire. Note: "La lune, réceptacle d'ambroisie, gonfle la mer, mais, bien qu'il fût une mer par sa bienveillance et que la flatterie soit une lune, en ce qu'elle distille l'ambroisie, son coeur n'en était pas enflé."

XXXII.
(33) श्रीमद्राजेन्द्रवर्म्माग्र्यसूनुर् यस् सूर्यसन्निभः
राजा श्रीजयवर्म्मेती व्योममार्ग्गाष्टराज्यभाक् ॥
% °varmmetii: °varmmeti Finot.

The first son of the fortunate Raajendravarman, resembling the sun, was the king "Srii Jayavarman [V], who took office in 8, 9 (?), 0.

XXXIII.
(34) महाविनीतो लक्ष्मीवान् द्विषन् विवुधविद्विषाम्
अहीनभोगसद्मा यो वभौ विष्णुर् इवापरः ॥

Of great discipline [or: guided by the great bird], endowed with fortune [or: Lak.smii], enemy of the enemies of the wise [or: gods], he had his seat on unimpaired powers/delights [or: the (mighty) coils of the snake / the Unimpaired (ahiina-bhoga ou ahi-ina-bhoga? Ahiina = Ananta)], and shone like a second Vi.s.nu.

I do not see where Finot gets his "doué d'une sagesse excellente (ou d'une excellente maayaa)".

XXXIV.
(35) धर्म्मज्ञं वलिनं शूरं कृतविद्यं प्रियम्वदम्
यं प्राप्यैकपतिं पृथ्वी जहास द्रुपदात्मजाम् ॥

The Earth laughed at the daughter of Drupada when she had obtained as sole husband him, who knew Dharma, was powerful, heroic, who acknowledged services rendered / one who has established learning, and was soft spoken.

The list of five characteristics probably aims to give those typical of the 5 Paa.n.davas. Cf. K. 1198, st. XII:

धर्म्मोन्मुखं वलिनम् उत्तमशौर्य्ययुक्तं
कान्तं प्रियम्वदम् अवाप्य पतिं यम् एकम्
लक्ष्मिर् जहास किल पान्दवधर्म्मपत्नीम्
एवंविधैकपतिम् ईप्सुम् अपारयन्तीम् ॥

Note the apparent lack of correspondence between k.rtavidya (598) and kaanta (1198).

XXXV.
(36) कीर्ण्नाङ्सस्य रणे दृप्तद्विषन्मुक्तैश् शिलीमुखैः
स्रस्ताङ्गनाकचामोदलुव्धैर् व्वा यस्य भीस् समा ॥

The fear of him was equal when in battle his shoulders were covered by the arrows that had been released by arrogant enemies, or when they were covered by bees that coveted the perfume in the loosened hair of women.

As Finot saw (p. 73, n. 2), the stanza contains a play on the double meaning of "siliimukha: `arrow' and `bee'. A partial thematic overlap is found with K. 190, st. V [ISCC, p. 336]:

विष्णुन् नमामि यस्याङ्गभासा पाणौ विभाति भूः
द्विट्छ्रीकचग्रहामोदाल् लग्नेव भ्रमराङ्गना ॥

Bergaigne: "Je m'incline devant Vi.s.nu, sur la main duquel la terre apparaît brillante sous forme humaine; désireuse de prendre par les cheveux "Srii, sa rivale, on dirait une abeille qui y serait restée prisonnière."

I do not understand Finot's translation: "Les flèches lancées, dans le combat, par les ennemis arrogants sur ce roi aux larges épaules lui causaient autant d'effroi que les abeilles avides du parfum de la chevelure d'une femme nonchalante."

XXXVI.
(37) यस्य धूपितनेत्रेव कीर्त्तिर् यज्ञहविर्भुजाम्
धूमैर् अभिद्रुता दिक्षु विवेशारिपुराण्य् अपि ॥

His fame spread out in [all] directions, as though its eyes has been caught in the smoke of the fires of [his many] sacrifices, and entered even the cities of enemies.

XXXVII.
(38) स पञ्चगव्यस् तस्यासीद् राज्ञश् श्रीजयवर्म्मणः
अभिषेकक्रियाकारी तथाचार्य्यस् सदार्च्चितः ॥

That Pa~ncagavya was the officiant at the consecration of that king "Srii Jayavarman, as well as his preceptor, permanently held in honor.

XXXVIII.
(39) स वैष्णवीम् इमाम् अर्च्चां विष्णुभक्तो विधानतः
महीधरशशीद्वारैः पुरे स्मिन् समतिष्थिपत् ॥
% °शशी°: °शशि° Finot.
% °अतिष्थिपत्: °अतिष्ठिपत् Finot.

He, devoted to Vi.s.nu, established with proper ritual this image of Vi.s.nu, in this city, in 9 (gates of the body), 1 (moon), 7 (mountains).

XXXIX.
(40) सक्षेत्रकिङ्करङ् ग्रामं स पशुद्रव्यसंयुतम्
भक्त्या वाह्योपचारार्थं ददौ दानववैरिणे ॥
% स पशु°: सपशु° Finot.

Out of devotion, he gave a village, together with fields and servants, endowed with cattle and goods/money, to the Enemy of the Daanavas (Vi.s.nu?), for the sake of external service (?).

XL.
(41) मातामहसुतस् तस्य पञ्चगव्यस्य यो यतिः
शैवसिद्धान्तनिष्णातो नन्दिकाचार्य्यनामधृक् ॥
% maataamahasutas: dhaataa mahaasutas Finot.
% नन्दिकाचार्य्यनामधृक्: विधिनातिष्ठिपत् कृती Finot.

The son, an ascetic, of that Pa~ncagavya's grandmother, was trained in "Saivasiddhaanta and bore the name Nandikaacaarya.

XLI.
(42) पितृभक्ततया देशे पैतृके स पिनाकिनः
लिङ्गं विनायकञ् चेमं विधिनातिष्थिपत् कृती ॥
% de"se: avant de"se, le lapicide semble avoir érasé une syllabe.
% li"nga.m vinaayaka~n cema.m: on dirait que la portion °naayaka~n ce° est repassée pour être effacée.
% °तिष्थिपत्: °तिष्ठिपत् Finot.

Out of devotion for his ancestors, the virtuous [Nandikaacaarya] installed with proper ritual the li"nga of Pinaakin and this Vinaayaka in his ancestral village.

XLII. [ऊपजाति दे त्रिष्टुभ्: = - ~ - - ~ ~ – ~ - =]
(43) निश्शेषनम्रावनिपालमौलि-
मालारजोरुक्षितरुग्मपीथः
वेदार्धरण्ध्रैर् धरणीन् दधानो
यो भूपतिश् श्रीजयवीरवर्म्मा ॥
% °पीथः: लिरे °पीठः.
% °रुक्षितरुग्म°: "Corr. रूक्षितरुक्म°." (Finot)
% °रण्ध्रैर्: °रन्ध्रैर् Finot.

The king Jayaviiravarman, who took the earth [in the "sake year measured by] (9) cavities, (2) halves, (4) vedas, had his golden [foot]stool soiled by the pollen from the garlands that were the head-ornaments of kings, prostrated without exception.

Cf. the hemaa"nghripii.tha of st. X.

XLIII.
(44) दग्धः स्मरश् शीतकलः कलङ्की
kaantir bhavet kutra madiiyasarge
इति स्वसर्गातिशयाभिलाषात्
kaantyaadhiko yo vidadhe vidhaatraa ||
% madiiya°: le lapicide n'a probablement écrit que madiya°.
% kaantyaadhiko: kaantyadhiko Finot (contra metrum).

He, of abundant in beauty, was created by Vidhaatar (Brahmaa), out of the desire for pre-eminence of his own creation, [because he thought:] "Burnt is Smara, the one of Cool Digits (the Moon) bears a spot. Where will there be beauty in my creation?''.

Cf. K. 161, st. V and my comments thereon.

XLIV.
(45) निर्धूतदोषा महतः प्रवृत्ता
विहाय भूभृन्निवहान् अतव्यान्
गङ्गेव विद्या यम् अनेकमार्ग्गा
जगाम भूम्ना गुणरत्नसिन्धुम् ॥
% atavyaan: "Corr. a.tavyaam." (Finot) Mais cette correction me semble douteuse.

As the Ga"ngaa, knowledge, completely free of defects, developed from the Mahat,
having manifold paths, after leaving the weak (a-tavya?) heaps of kings [or: mountains], came to him, who was an ocean of jewels of virtue (or: as the Ga"ngaa comes to the ocean, store of precious jewels), by his opulence.

Finot translates his emended reading a.tavyaam as "sur la terre", which seems hardly permissible.

XLV.
(46) नीलोत्पलश्यामरुचाम् असीनाम्
आघूर्ण्नितानां समदन् द्विषद्भिः
दृष्टौ दृशां वा हरिणेक्षणाभिर्
viiryoddhato yas samadhiir vvabhuuva ||
% asiinaam: faut-il lire asinaam?
% अघूर्ण्नितानां: अघूर्ण्णितानां Finot.

At the sight of swords, feverishly being cast around by the enemies, or at that of eyes [being cast around] by gazelle-eyed ladies, [each] shining darkly like 'blue lotuses' (water lilies), he remained of equal mind, abounding as he was in heroism.

The poet uses here the same poetic device (NAME?) as in st. XXXV.

XLVI.
(47) svavandhumadhye pi gataarisenaa
ससाधनाप्य् आत्मसुहृद्वृतापि
एकेव निश्वासपरा समुग्धा
संस्मृत्य यं कामवशेव योषित् ॥
% °सुहृद्°: °सुहृत्° Finot.
% samugdhaa: corr. sumugdhaa.

After fleeing, the army of [his] enemies, even amidst own relatives, even when provided with [all desired] means, even when surrounded by own friends, is like a woman spell-bound by lust, thinking [only] of him, feeling alone, doing nothing but sighing, entirely confused.

This stanza seems to compare the fearful recollection of a defeated army with the loving recollection (smara: cf. article Malamoud) of a lustful woman. My translation, although surely in need of further refinement, seems quite superior to Finot's:

"Même au millieu de ses parents, après le départ de l'armée ennemie, en possession de toutes ses aises, entourée de ses amis, la femme [de son ennemi], en pensant à lui, était comme solitaire, gémissante, mélancolique, véritable esclave de l'amour."

The form samugdhaa was apparently not considered problematic by Finot (who seems to translate it by "mélancolique"). I propose to emend sumugdhaa.

XLVII.
(48) क्षोभं विधायोद्धतवाहिनीनां
जेतासकृद् यो युधि राजनागान्
यशोमृतं लोकभुजां समक्षञ्
जहार पक्षीन्द्र इवोरुसत्वः ॥

He set shaking the violent armies [of his enemies], and in war, he was victorious many times over royal elephants (or: elephants among kings). He stole the ambrosia of fame from under the eyes of the kings, like the noble king of birds (stole ambrosia from ...).

XLVIII.
(49) मत्कीर्त्तने प्य् एष विनम्रवक्त्रः
प्राक् साधिताया मम वञ्चितायाः
किञ् जीवितेनेति रुषेव कीर्त्तिः
प्रियापि याता दशदिक्षु यस्य ॥

His glory went off in the ten directions, even though it was dear to him, as if thinking angrily: `Even when I am praised this man holds his face down in humility. What use is there in me, who totter before I am accomplished, continuing to live?'.

Finot, for paada b: "j'ai été jadis séduite et trompée". Is this the point?

Cf. K. 1198, st. XXI
सत्सूपपादितसमस्तसमृद्धिजातं
यं वीक्ष्य दित्सुम् अपि जीवितम् अर्थिवर्ग्गे
दद्यात् कदा चिद् अपि माम् इति शङ्कयेव
दिक्षु द्रुता दशसु कीर्त्तिर् अतिप्रयापि ॥

XLIX. [आनुष्टुभ्]
(50) स पञ्चगव्यस् तस्यापि नृपस्याचार्य्यपुङ्गवः
वभूवा(bh)इमतो मन्त्री सदान्तःपुरदर्शनः ॥
% a(bh)imato : atimato Finot. L'estampage semble permettre le bh.

Pa~ncagavya was also the leading preceptor of that ruler, a permanently honored counselor who had access even to the female apartments in the palace.

I take sadaa with abhimata, on the grounds that st. XXXVII clearly combines sadaa with arcita. Finot takes it with °dar"sana.h.

L.
(51) कवीन्द्रपण्दिताख्यां स श्रीद्धां विभ्रद् अनूनधीः
दोलादिविभवैस् तेन सत्कृतः कंम्वुभूभृता ॥
% °पण्दिताख्यां: °पण्डिताख्यां Finot.
% कंम्वु: कम्वु° Finot.

He, of superior intelligence, bore the glorious name Kaviindrapa.n.dita, and was honored with palanquins and other dignities by that ruler of the Kamvus.

LI.
(52) पुरस्ताद् अस्य देशस्य क्षेत्रम् एतत् कृतावधि
तस्मिन् मन्त्रिवरे प्रादाद् धर्म्मार्थं स महीपतिः ॥
% धर्म्मार्थं: धाम्नो र्थं Finot.

To the east from this domain, that king gave to that excellent counselor this field, with marked boundaries, for the sake of dharma.
OR
Previously, that king gave to that excellent counselor this field in this domain, with marked boundaries, for the sake of dharma.

LII.
(53) दत्तम् एतत् क्षितीशेन क्षेत्रं कीलाङ्कितं कृति
स स्वयं स्थापिते प्रादाद् भक्त्या केतभविद्विषि ॥
% कीलाङ्कितं: किलाङ्कितं Finot.
% कृति: कृती Finot.
% केतभ°: "Corr. कैटभ°." (Finot)

This fine field, given by the king, marked by poles, he himself gave to Kai.tabhadvi.s, whom he had erected.

LIII.
(54) सौजन्यजन्मभूर् व्विद्वान् कुलिनः कुलनन्दनः
नारायणाह्वयस् तस्य सूनुस् सूरिगुणाकरः ॥
% kulina.h: kuliina.h Finot. Il pourrait quand-même être possible à la limite de trouver une marque qui ferait ii.

His son was called Naaraaya.na, born in Saujanya (?), of good breed, a joy to his family, a mine of sages' virtues.

I do not know how to deal with the compound saujanyajanmabhuu-, other than assuming, as I do here, that it is equivalent to saujanyajanmabhuumi-, and that Saujanya was a toponym. Finot translates: "de bonne naissance".

LIV.
(55) premnaa preyasi satsuunau tasmin sa samakalpayat
सक्षेत्रकिङ्करग्रामन् देवतार्च्चणपालनम् ॥
% °अर्च्चण°: °अर्च्चन° Finot.

To that very dear and fine son, he affectionately assigned the worship and protection of the deity, together with the field, servants and village.

LV.
(56) विविधैः पत्रगैर् लेख्यैर् द्विजशालाश्मगैश् च सः
साक्षिभिर् नृपवाक्यैश् च कर्म्मैतत् कृतवान् दृढम् ॥

He confirmed this act with various edicts set down in letters and set down in stone in the Chamber of Brahmins, with witnesses and royal commands.

Cf. K. 257 S, l. 28 [IC IV, 143] and K. 1116, A 7 [NIC II-III, 145] vraahma.na"saala, and the word vraahma"saala in the Khmer part of this inscription, B l. 45f.

LVI.
(57) कवीन्द्रविजयाख्यां यश् श्रिमतीं श्रीपतिप्रियः
वाग्मी नारायणो विद्वान् आप्तवान् राजसंमतः ॥

The eloquent Naaraaya.na, dear to "Sriipati (Vi.s.nu), obtained the fortunate nme Kaviindravijaya with authorization from the king.

LVII.
(58) तेन देवकुलं रक्ष्यं सदासक्षेत्रपाशवम्
पित्र्यञ् चापि कुलं सर्व्वम् इति पित्रा प्रकल्पितम् ॥
% ळे ए दे क्षेत्र a été noté de la façon que je (AG) connais du Campaa.

By his father it was ordered that he protect the residence of the god, together with the slaves, fields and cattle, as well as his entire ancestral residence.

LVIII. [Indravajraa: - - ~ - - ~ ~ - ~ - -]
(59) कर्त्तव्यनानाविधयातनानां
शिक्षाञ् चरद्भिर् यमकिङ्करौघैः
लक्षीकृतस् सो स्तु सदा युगान्ताद्
यो लङ्घयेत् कल्पितम् अस्य सर्व्वम् @

He who would transgress this entire order, let him forever, until this aeon's end, be the aim of floods of Yama's servants, who inflict punishment [in the form] of various tortures to be undergone (?).

I find the compound kartavyanaanaavidhayaatanaa- somewhat odd. Finot: "sanctions des divers devoirs".


@@@ Lecture des faces suivantes pas encore vérifiée!

Face B

(1) 928 शक पि केत् ज्येष्ठ शुक्रवार आरदनक्षत्र नु धूलि व्रः पाद धूलि जेङ् व्रः कम्रतेङ् अञ् श्री[ज]-
(2) यवीरवर्म्मदेव त स्वेय् व्रः राज्य नु शक चत्वारि दो नव @ स्ताच् [ना] व्रः शिलातताक् यशोधरपुरी पि
(3) म्रताञ् ख्लोञ् श्री कवीन्द्रपण्डित स्रुक् व्नं व्वङ् क्रि...पुर निवेदन श्लोक पि स्वं भूमि व्रः करुणाप्रसाद लेङ्
(4) जा व्रः दान पि ज्वन् त व्रः कम्रतेङ् अञ् नारायण मन् म्रताञ् ख्लोञ् स्थापना त स्रुक् व्रइ करङ् त ति qji म्र-
(5) ताञ् ख्लोञ् तोय् मातृपक्ष दार् व्रः करुणाप्रसाद त गि व्रः राज्य व्रः पाद परमेश्वर @ व्रः करुणा त म्र-
(6) ताञ् ख्लोञ् तन्त्यङ् रुव भूमि पि ख्मि म्रताञ् ख्लोञ् पङ्गं थ्प्वङ् निवेदन मन् मान् [भू]मि अनिन्दितपुर त निर्मूल
(7) पि आयत्त तताक् ज्ञ्वाल् गुस् तोय् पूर्व्व स्रुक् व्रइ करङ् पि समीप नु व्रः म्रताञ् ख्लोञ् नोः गि पि म्रताञ्
(8) ख्लोञ् स्वं लेङ् जा व्रः दान पि ज्वन् त व्रः आय् व्रइ करङ् त पुण्य नै व्रः करुणा त म्रताञ् ख्लोञ् ओय् प्र-
(9) [साद] भूमि नोः जा व्रः दान @ qnak सञ्जक् त सेव त नोःह् ना व्रः ओय् प्रसाद भूमि त म्रताञ् ख्लोञ् @
(10) [म्रता]~n ख्लोञ् श्रीपृथिवीन्द्रवर्म्म @ म्रताञ् ख्लोञ् श्रीवागीश्वरवर्म्म स्तेञ् अञ् तरञ् व्यङ् म्रताञ् ख्लो-
(11) [~n श्रीक]वीन्द्रविजय स्यङ् त गुणदोषदर्श्शि स्तेङ् अञ् दन्ले ज्रइ [आचा]र्य्यप्रधान सभासत् @ म्रताञ् ख्लोञ् श्री-
(12) राजसंकल्प स्वत् व्रः धर्म्मशास्त्र @ म्रताञ् ख्लोञ् श्रीक्षितीन्द्रवर्म्म ख्लोञ् ग्लाङ् एक @ म्रताञ् ख्लोञ् श्रीनृपतीन्द्र-
(13) वर्म्म ख्लोञ् ग्लाङ् दो म्रताञ् ख्लोञ् श्रीक्षितीन्द्रवर्म्म ख्लोञ् ग्लाङ् [त्रि]णि म्रताञ् श्रीनरेन्द्रपण्डित चां व्रः पञ्जीय्
(14) व्रः पन्द्वल् स्तेङ् अञ् दन्ले ज्रइ प्रे दौ ओय् भूमि नोः त म्रतान् ख्लोञ् जा व्रः दा[न] व्रः पन्द्वल् प्रे स्तेङ्
(15) अञ् दन्ले ज्रइ नु गुणदोषदर्श्शि फोङ् स्यङ् त चुञ् कथा त कम्रतेङ् अञ् व्रः गुरु मन् ओय् व्रः करुणाप्रसा-
(16) द भूमि त म्रताञ् ख्लोञ् श्रीकवीन्द्रपण्डित प्रे समक्ष नु व्रः सभा फोङ् आय् व्रः सभा स्तेङ् अञ् दन्ले ज्रइ
(17) नु गुणदोषदर्श्शि फोङ् स्यङ् त चुञ् कथा रोःह् व्रः शासन त कम्रतेङ् अञ् व्रः गुरु कम्रतेङ् अञ् व्रः गुरु पन्द्व-
(18) l व्रः शासन त लोञ् श्रीधर भागवत पम्रे व्रः क्रला स्रोङ् त त ख्लोञ् संताप् नु वाप् योक् सिङ् व्यवहाराधि(काधि)-
(19) कारि नु वाप् राच् दशधित त रङ्वाङ् एक प्रे दौ नु स्तेङ् अञ् दन्ले ज्रइ प्रे थ्वे घो व्रः शासन स्तेङ् अञ् दन्ले ज्रइ
(20) नु व्रः सभा नु रङ्वाङ् दौ ल्वोः त गि स्रुक् व्रइ करङ् स्तेङ् अञ् दन्ले ज्रइ प्रे रङ्वाङ् दौ हौ ग्रामवृद्ध पुरुषप्रधान त
% ग्रामवृद्ध पुरुषप्रधान : ग्रामवृद्धपुरुष प्रधान Finot.
(21) समीप नु स्रुक् व्रइ करङ् चुं प्वान् तोय् पन्द्वल् व्रः शासन प्रे स्यङ् त युगपत् ना सङ् गोल् त भूमि
% pvaan toy : "Il faut lire sans doute, comme à la ligne 38, pvaan toy sruk." (Finot)
(22) नोः पि ओय् त म्रताञ् ख्लोञ् श्रीकवीन्द्रपण्डित त गी दशमी र्ण्णोच् ज्येष्ठ नोः सौरवार रेवतीनक्षत्र स्तेङ्
(23) दन्ले ज्रइ नु व्रः सभा सङ् गोल् त भूमि नोः ओय् जा व्रः दान त म्रताञ् khlo~N रोह व्रः शासन म्र-
(24) ताञ् ख्लोञ् ज्वन् त व्रः कम्रतेङ् अञ् नारायण आय् व्रइ करङ् ग्रामवृद्ध त जा साक्षि ना सङ् गोल् ख्लोञ्
(25) वल थ्वाञ् त्रेः वेला @ वाप् दशग्राम स्रुक् अध्वाजित @ वाप् हि स्रुक् त्रवाङ् गुरु @ वाप् शम प्रधान स्रुक्
(26) कंलुङ् लंवाङ् @ वाप् सुर् दशग्राम स्रुक् कंलुङ् लंवाङ् सोत् @ म्रताञ् व्रः दूक् ले घो नरायन् ख्ञुं व्रः
(27) thkvaal caas sruk vrai करङ् सि हृदयविन्दु ख्ञुं कंस्तेङ् पराजैत स्रुक् कन्ताल् वल वाप् व्रौ ग्रामवृद्ध स्तेञ् प्र-
(28) त्यय स्रुक् समर्व्वच् वाप् प दशग्राम स्रुक् दान्यकतिक वाप् शिवव्राह्मण वाप् प्र वाप् दान् वाप् एम् वा-
(29) p विद्यामय ख्लोञ् ज्ञ्वाल् qnin वाप् पित् मे qyak मे ङं me des me saan me dvat नेः स्यङ् स्रुक् अमराल-
(30) य मन् स्तेङ् अञ् दन्ले ज्रइ विङ् अंवि सङ् गोल् त भूमि पि ओय् त म्रताञ् ख्लोञ् @ व्रः स्ताच् आय् व्रः चतुर्द्वार
(31) ना मेल् व्रः व्नम् त ति प्रे थ्वे निर्म्माण @ म्रताञ् ख्लोञ् श्रीकवीन्द्रपण्डित स्वत् श्लोक ना व्रः विष्णुधर्म्म पङ्गं थ्प्वङ्
(32) निवेदन रोःह् फल् फ्लेय् ओय् दान भूमि स्तेङ् अञ् दन्ले ज्रइ पङ्गं थ्प्वङ् निवेदन मन् मान् भूमि त ति ख्लोञ् ज्ञ्वा-
(33) l anin lak phtaat qnak ta cval कंलुङ् चङ्[v]आत् गोल् नोः pi qnak vol vaada व्रः शासन प्रे दौ स्वेङ् पि त्यङ्
(34) ना मन् भूमि त निर्मूल प्रे ओय् स्नोङ् @ स्तेङ् अञ् दन्ले ज्रइ नु म्रताञ् ख्लोञ् श्रीपृथिवीन्द्रवर्म्म नु गुणदो-
(35) षदर्श्शि फोङ् चुञ् कथा रोःह् व्रः शासन त कम्रतेङ् अञ् व्रः गुरु @ कम्रतेङ् अञ् व्रः गुरु पन्द्वल् व्रः
(36) शासन त लोञ् व्रह्म भागवत पंरे त ख्लोञ् संताप् नु म्रताञ् श्रीश्रुतिभक्तितर्जित ख्लोञ् संताप् नु र-
(37) ङ्वाङ् एक @ प्रे दौ थ्वे रोह व्रः शासन व्रः सभा त रोःह् नेःह् दौ ल्वोः त स्रुक् व्रइ करङ् प्रे रङ्वाङ्
(38) hau graamav.rddha pvaan toy sruk pandval व्रः शासन ओय् शपथ तङ् त्यङ् दह मान् भूमि वर्ण्णाश्रम त नि-
(39) र्मूल @ ग्रामवृद्ध स्यङ् त शपथ कथा रुव भूमि अनिन् त निर्मूल तोय् क्रौ गोल् @ व्रः सभा वास् अंरुङ् भूमि त मान्
(40) apavaada ka.mlu"n gol dep vaas अंरुङ् भूमि त नु जा स्नोङ् म्वाय् अंरुङ् सङ् गोल् समक्ष नु ग्रामवृद्ध पुरुषप्र-
% पुरुषप्रधान : पुरुष प्रधान Finot.
(41) धान फोङ् [पन्द्व]l व्रः शासन त वाप् भिमतूर्य्य स्रुक् कंलुङ् लंवाङ् नु भिक्षु व्रः स्रमो त मान् भूमि त च्व-
(42) l कंल्[उङ् गोल् .... भू]मि नोः स्नोङ् मन् व्रः स्ताच् ना व्रः [शि]लातताक् ना व्रं दिक् त व्रः दान पि ओय् त
(43) व्रः पं [... म्रता]~n ख्लोञ् श्रीकवीन्द्रपण्डित पङ्गं थ्प्वङ् निवेदन मन् भ्हुमि स्राच् ति व्रः सभा दौ
(44) ओय् स्नोङ् .... फोङ् @ व्रः शासन प्रे सिद्धि भूमि नोः मन् ओय् दान् त म्रताञ् ख्लोञ् taraap phdai karo.m
(45) नोः मान् ........ [म्रताञ् ख्लो]~n पङ्गं थ्प्वङ् निवेदन सोत् लेङ् आच् ति दुक् त व्रः रिक् त आय् व्रः सभा लेङ् आ-
(46) c ति चार् त शिला ...... व्रः व्राह्मशाल लेङ् आच् ति दुक् त फ्नत् ना पंरे व्रः क्रला स्रोङ् लेङ् आच् ति दुक् त
(47) प्रशस्त त ...... [स्रु]k व्रइ करङ् लेङ् व्वं आच् ति कुलसन्तान म्रताञ् ख्लोञ् योक् भूमि नेः पि लक् फ्ता-
(48) t qnak .... k avadhi ta ampaal नेःह् रोःह् इष्टि म्रताञ् ख्लोञ् @ भूमि व्रः दान तदिङ् th"naa-
(49) y .... pi tadi"n th"naay puurvva "sata vyar bhai pi 19 pantoy th"naay slik I "sata ..... [pv]aan
(50) भूमि ...... ल्वोः गोल् उत्तर तें वि नौ व स्लिक् I शत व्यर् 16 पन्तोय् ...... व्यर् 5 (fleuron)
(51) क्वन् म्र[ताञ् ख्लोञ् श्रीकवी]न्द्रपण्डित त ज्मः लोञ् नारायण दार् ज्मः म्रताञ् श्रीकवी[न्द्रविजय ....] कन्म्य-
(52) "n प्रे पंरे व्रः क्रला स्रोङ् जा राजपुरोहित उक्क् रु म्रताङ् ख्लोञ् त वपा म्रताञ् पङ्गं थ्प्वङ्
(53) निवेदन कुले म्रताञ् श्रीकविन्द्रविजय म्वाय् मूल् नु कुले म्रताञ् म्रताञ् ख्लोञ् ना भागवत पंम्रे दह के-
(54) ले म्रताञ् ख्लोञ् मूल् त कुले म्रताञ् श्रीकवीन्द्रविजय आच् दह कुले म्रताञ् श्रीकवीन्द्रविज-
(55) ya muul ta kule म्रताञ् ख्लोञ् आच् रिय् भाग ना व्रः कम्रतेङ् अञ् नारायण nu bhuumyaaka kh~nu.m
(56) फ्लेय् नोः आयत्त त कुल म्रताञ् श्रीकवीन्द्रविजय ना भाग व्रः कम्रतेङ् अञ् शिवलिङ्ग नु
(57) kh~nu.m bhuumyaaka pley नोः आयत्त त क्वन् म्रताञ् ख्लोञ् तोय् भाग कुले स्तेङ् नन्दिकाचार्य्य आ-
(58) चार्य्यहोम पि चां त संमुल् नु म्रताञ् ख्लोञ् फ्ले ना भागवत पंरे नेः कल्पना त रोःह् नेःह्
(59) नौ रु कुल म्रताञ् ख्लोञ् कुल qnak नेः त व्यर् लोः त मान् भक्ति परिपालन लेङ् रोःह् नेःह् व्वं आ-
(60) c ta panhyat daha maan ta panhyat kalpanaa नेः पञ्चु (?) ति व्यवहार कंम्रतेङ् phdai करों निर्ण्णय त प-
(61) [र]लोक व्रः यम यान ना त नरक त दंनेप्=र अवीचि ल्वः सङ्सार @ ना भूमि भाग @ भूमि उत्तर नु
% दंनेप्=र : दंने प्र Finot.
(62) भूमि व्रः दान ति म्रताञ् ख्लोञ् ज्वन् त व्रः कम्रतेङ् अञ् नारायण भूमि ति दक्षिण नु स्रे व्रः दान पि .....
(63) ति म्रताञ् ख्लोञ् ज्वन् त व्रः कम्रतेङ् अञ् शिवलिङ्ग (fleuron)


C [deux colonnes séparés ici par //]

(1) (fleuron) व्रः कम्रतेङ् अञ् naaraayana // (fleuron) r.nnoc
(2) kh~nu.m toy khnet // gho kanqaa
(3) gho thke // gho kavit
(4) घो कन्रौ ॥ घो संरच्
(5) gho kansaan // gho vira
(6) घो saqap ॥ घो कन्देङ्
(7) घो पलेक् ॥ घो कन्लोञ्
(8) घो तङस् ॥ तै कन्सन्
(9) तै कपुर् ॥ तै कंव्रौ
(10) tai kansu // tai panpau
(11) तै ख्ञुं ॥ तै कवि
(12) tai dharmma // tai kan
(13) तै संरच् ॥ तै समृद्धि
(14) तै स्ङ्वन् ॥ तै तन्धि
(15) tai pada // tai panlaas


D

(1) kh~nu.m व्रः कम्रतेङ् अञ् शिवलिङ्ग
(2) bhaaga khnet // bhaaga r.nnoc
(3) घो कंव्रः ॥ घो संराच्
(4) gho kantin // gho viira
(5) gho ...day // gho mimek
(6) tai kanrau // gho kansaan
(7) tai kansaan // tai mrat
(8) तै पन्दान् ॥ तै निर्वाण
(9) tai campa // tai kanthun
(10) tai kanla.h // tai th"ne
(11) tai th"ne // tai kante
(12) ........... // तै लङ्गाय्