K. 81 nord/viie s. (Han Chey)

 

Texte : [G. Gerschheimer]

Texte fondé sur celui des ISC (Barth, 1885), contrôlé sur les clichés de l’estampage EFEO n. 731 et la couverture numérique détaillée de l’inscription effectuée par Jean-Baptiste Chevance le 22 avril 2006 (clichés EFEO K0081-003 à -022).

NB : - Barth transcrit régulièrement .n.d le groupe toujours écrit .nd : nous n’avons pas relevé cette divergence.

- L’inscription clôt à plusieurs reprises un vers par une spirale, soit dextrogyre (ici @), soit sénestrogyre (ici @’). Barth représente les deux signes par un cercle.

- Relevons ici, une fois pour toutes, quelques cas d’absence de sandhi d’un vers impair à un vers pair : IIcd, Vcd (on attend -ss-), IXcd (-fp-), XXIIcd.

 

I.

(1) जितम् इन्दुवतङ्सेन मूर्द्ध्ना गङ्गां बभार यः

उमाभ्रूभङ्गजिह्मोर्म्मिमालां मालुम् इवामलाम्_

c. °uurmmi° : « peut-être un .m a-t-il disparu à la fin du paada » (note des ISC).

d. °maalaa.m : °maalaa°  ISC. – L’anusvaara semble clair sur le cliché K0081-019 et sur celui de l’estampage EFEO n. 731.

 

II.

(2) राजा श्रिभववर्म्मेति पतिर् आसीन् महीभृताम्_

अप्रधृष्यमहासत्वः तुङ्गो मेरुर् इवापरः @’

a. "sri° : corr. en "srii°.

c. °सत्वः : लिरे °सत्त्वः.

 

III.

(3) somaanvaye prasuutasya somasyeva payonidhau

kenaapi yasya tejas tu jaajvaliiti sadaahave @’

 

IV. [a. ma-vipulaa : - - ~ - - / - - - ]

(4) अन्तस्समुत्था दुर्ग्राह्या मूर्त्यभावाद् अतीन्द्रियाः

यदा षद् अरयो येन जिता वाह्येषु का कथा ॥

c. षद् : लिरे षड्.

 

V. [c. भ-विपुला : - - ~ - - ~ ~ - ]

(5) नित्यदानपयस्सिक्तकरान् एव मतङ्गजागान्_

आत्मानुकाराद् इव यः समराय समग्रहीत्_ ॥

b. mata"ngajaagaan : corr. en mata"ngajaan (ISC).

 

VI. [c. ma-vipulaa : ~ - ~ - - / - - ~ ]

(6) शरत्कालाभियातस्य परानावृततेजसः @’

द्विषाम् असह्यो यस्यैव प्रतापो न रवेर् अपि ॥

b. Le vers b peut aussi être lu paraan aav.rtatejasa.h, correspondant à la traduction proposée par Barth dans ISC p. 17 n. 3. – Le v, du reste, se distingue mal d’un dh.

 

VII.

(7) यस्य सैन्यरजो धूतम् उज्झितालङ्कृतिष्व् अपि

रिपुस्त्रीगण्ददेशेषु @’ चूर्ण्णभावम् उपागतम्_ ॥

c. °गण्द° : लिरे °गण्ड°.

 

VIII.

(8) रिपोर् इव मनश् शुष्कं नगरीपरिखाजलम्_

yasya yodhaix karaapitam aasannai ravinaa saha ||

c. karaapitam : corr. en karaapiitam (ISC).

d. रविना : लिरे रविणा.

 

IX. [a. na-vipulaa : ~ - - - ~ ~ ~ - ]

(9) pariitaayaam api puri jvalataa yasya tejasaa

पुनरुक्त इवारोपः प्राकारे जातवेदसः

 

X.

(10) जित्वा पर्व्वतभूपालान्_ तनोति सकला भुवः

वन्दिभिस् सगुणानीगैर् य्यशोभिर् इव यो दिशः

b. sakala : « la ligne médiane du k est prolongée au-dessous de la ligne, de façon à le faire ressembler à ku » (ISC, note).

c. sagu.naaniigair : corr. en sagu.naaniikair (ISC).

 

XI.

(11) येनेय(t)ऐ(व) वङ्श्यानां मर्य्यादालङ्घनं कृतम्_

यद् एषाम् अवधिर् भूमेर् atikraantaf पराक्रमैः

a. येनेय(t)ऐ(व) वङ्श्यानां : येनेयद् ऐदवङ्श्यानां  ISC, अवेच् नोते : « लिरे ऐड°. Le groupe d aida est très endommagé ». – Au vu de la photo K0081-004, il semble impossible de lire d ai ; quant à l’ak.sara suivant, il semble plus proche de va que de da.

 

XII. [a. भ-विपुला : - - ~ - - ~ ~ - ]

(12) शक्त्यापि पूर्व्वं विजिता भूमिर् अम्वुधिमेखला

प्रभुत्वे क्षमया येन सैव पश्चाद् अजीयत @’

@’ : omis dans ISC.

 

XIII.

(13) yasyaak.r.s.taaf प्रभावेन परे युध्य् अजिता अपि

राजश्रियम् उपादाय नमन्ते चरणाम्वुजे

 

XIV.

(14) परेणाक्रान्तपूर्व्वेयम् अखिलेति विचिन्तया @’

अजित्वाम्भोधिपर्य्यन्ताम् अवनिं यो न शाम्यति

a. परेणाक्रान्त° : परेणाक्रान्ता  ISC.

b. akhileti : la trace du e est quasi indiscernable sur la photo K0081-009 ; elle se distingue faiblement sur la photo de l’estampage EFEO n. 731.

d. अवनिं : अवनिम्  ISC.

 

XV. [a. न-विपुला : ~ - ~ - ~ ~ ~ - ]

(15) अवाप्य षोदश कलाश् शशाङ्को याति पूर्ण्णताम्_

असंख्या अपि यो लब्ध्वा न paryyaaptax कदाचन

a. षोदश : लिरे षोडश.

 

XVI. [c. न-विपुला : - - - - ~ ~ ~ - ]

(16) नास्ति sarvvagu.nax कश्चिद् इति वाक्यं महाधियाम्_

येनासिद्धीकृतम् इदं स्वेनापि वचसा विना

 

XVII.

(17) तस्य राजाधिराजस्य नवेन्दुर् इव यस् सुतः @

(क)लाकान्त्यादिभिर् य्योगाद् उन्नेत्रयति yaf प्रजाः

c. (क)ला° : गाण°  ISC, अवेच् नोते : « लिरे गुण ; le lapicide a oublié de marquer l’u, c’est-à-dire de prolonger en forme de boucle le jambage de droite du g ». – Il est plus probable que le lapicide a mal représenté un ka, le dessinant comme un gaa. Pour le composé kalaakaanti, voir K. 81 sud, st. III.

 

XVIII.

(18) रागन् दधति भूपाना(~n c)ऊदारत्नमरीचयः @

यस्य पादनखेष्व् एवम् अनागसि न चेतसि

b. -(~n c)uudaa° : « du groupe ~ncuu, la voyelle seule est restée distincte » (ISC, note). – Lire ~n cuu.daa°.

 

XIX.

(19) शैवं पदङ् गते राज्ञि दृष्ट्वा यम् उदितं प्रजाः

मुञ्चन्ति युगपद् वाष्पे शोकानन्दसमुद्भवे @’

 

XX.

(20) तमोविघा(त)विक्षोभम् अवापद् उदयं रविः

यस् तु शान्तम् अनावाधम् अलब्ध क्षितिमण्दलम्_

a. °vighaa(ta)° : °vighaata°  ISC, mais avec note précisant qu’« au 5e caractère, ta, la pierre a éclaté sous le ciseau, et il s’est formé un trou ».

b. udaya.m : udaya(.m)  ISC. – L’anusvaara est net sur la photo de l’estampage EFEO n. 731.

d. °मण्दलम् : लिरे °मण्डलम्.

 

XXI.

(21) नवे वयसि वृत्तस्य यस्य राज्यभरोद्यतः

चित्रीयते कुमारस्य सैनान्यं मरुताम् इव @

 

XXII.

(22) उपधाशुद्धिमान् bh.rtya@s तयोर् अवनिपालयोः

विस्रम्भदानसन्मानैः योग्यो yaf पर्य्यतृप्यत

 

XXIII. [c. न-विपुला : - - ~ - ~ ~ ~ - ]

(23) अन्त("s)चित्रामलच्छत्रम् ऊर्द्ध्वकाञ्चनवुद्वुदम्_

यानं सुवर्ण्णरचितं हस्त्यश्वपरिवर्हणम्_

a. anta("s)° : anta"s°  ISC. – Il semble que la partie supérieure gauche du "s manque.

 

XXIV. [a. na-vipulaa : - - ~ - ~ ~ ~ - ]

(24) हैमौ करङ्ककलशाव् इत्यादिश्रियम् उत्तमाम्_

yo labdhavaan prasaadena svaaminor ubhayor api

 

XXV.

(25) न किञ्चित् स्वाम्यसंभुक्तम् आप्तं येन कदाचन

भोजनं वसनं वापि यानान्य् आभरणानि वा

c. bhojana.m : bhojana°  ISC. – L’anusvaara se discerne sans trop de peine sur le cliché K0081-017 et sur la photo de l’estampage EFEO n. 731 ; son absence rendrait du reste le vers défectueux.

d. yaanaany aabhara.naani : yaanaanyaabhara.naani  ISC. – Barth semble avoir vu dans ce groupe un composé yaana+anya+aabhara.naani (cf. sa traduction : « ... en fait (...) de chars et d’autres objets de luxe »).

 

XXVI. [a. na-vipulaa : - - ~ - ~ ~ ~ - ]

(26) प्राणैर् असारलघुभि[r] (भ)र्तृपिण्दविवर्द्धितैः

स्वामिनो र्थे gurustheyax क्रेतुम् ऐहत यो यशः

b. -[r] (bha)rt.r° : -r bhart.r°  ISC, mais avec note : « le premier groupe, rbha, est endommagé ».

b. °पिण्द° : लिरे °पिण्ड°.

 

XXVII.

(27) लक्ष्म्या गाढोपगूढो पि पूर्व्वाभ्यासभलेन यः

मुनीनां चरितन् धत्ते क्षमाशमपरायनः

b. °bhalena : corr. en °valena (ISC). – Il s’agit probablement d’une erreur de gravure (v incomplet).

d. °"sama° : °sama°  ISC. – Barth pensait du reste qu’« il faut (...) probablement corriger °"sama° » (ISC, note) ; mais la consonne qu’il lit s a bien la forme de plusieurs des "s de l’inscription.

d. °परायनः : लिरे °परायणः.

 

XXVIII.

(28) सुप्रकाशितशौर्य्यस्य संग्रामत्यागयोर् अपि

भीरुत्वं यस्य विख्यतम् अकीर्त्तेर् वृजिनाद् अपि @’

c. vikhyatam : corr. en vikhyaatam.

 

XXIX. [c. ma-vipulaa : - - ~ - - / - - ~ ]

(29) प्रीणयन्न् अप्य् उदासीनान् उपकुर्व्वन् द्विषाम् अपि

पक्षद्वयं यो मित्रत्वम् अनयद् गुणसम्पदा

a. prii.nayann : pri.nayann  ISC (avec corr. en note). – La photo K0081-006 présente bien, semble-t-il, un ii.

a. udaasiinaan : udaasinaan  ISC (avec corr. en note). – La photo K0081-006 et celle de l’estampage EFEO n. 731 présentent bien un ii.

 

XXX.

(30) कलिना वलिना धर्म्मो भग्नैकचरणो पि yam_

महास्तम्भम् इवालम्व्य चतुष्पाद् इव सुस्थितः

d. « il n’y a qu’une trace très faible du .h final » (ISC, note) ; le .h est assez clair sur le cliché K0081-022.

 

XXXI.

(31) अशाश्वतीत्य् अनादृत्य तनुश्रियम् इवात्मनः

ya"safpu.nyamayiim एव यस् स्थिरां बह्व् अमन्यत

c. ya"safpu.nya° : ya"saf pu.nya°  ISC (coquille : la traduction suppose un composé dvandva).

 

XXXII.

(32) इदम् उग्रपुराधीशस् सुभक्त्या लिङ्गम् ऐश्वरम्_

प्रतिष्ठापितवान् अत्र श्री(bh)अद्रेश्वरसंज्ञकम्_

d. °(bh)adre"svara° : °bhadre"svara°  ISC. – Ce qu’il faut bien considérer comme un bh ressemble plus, sur le cliché de l’estampage EFEO n. 731, à un... g (le signe n’est pas lisible sur le cliché K0081-022).

 

XXXIII.

(33) दासगोक्षेत्रहेमादि देवद्रव्यम् अशेषतः

प्रमाणम् इह ते सन्तु यतयो देवयाजकाः

 

XXXIV.

(34) (v)आन्ध(v)आ यजमानस्य पुत्रास् संवन्धिनो पि च

देवस्वन् नोपभुञ्जीरन् न प्रमाणीभवन्ति च

a. (v)aandha(v)aa : vaandhavaa  ISC. – Les boucles droites des deux v semblent manquer.

 

XXXV. [a. ma-vipulaa : - - ~ - - / - - ~ ]

(35) यद् दत्तम् अस्मै देवाय यजमानेन भक्तितः

ये नरा हर्तुम् इच्छन्ति ते यान्तु निरयञ् चिरम्_