K. 53/667 (Kdei Ang)
Texte : [G. Gerschheimer]
Le texte ici constitué est
fondé sur l’éd. de Barth dans les ISC, contrôlée sur la pl. 6 des ISC et sur un
cliché de l’estampage EFEO n. 1161.
I.
(1) जयत्य् अनन्यसामान्यमहिमा परमेश्वरः
ब्रह्मोपेन्द्राञ्जलिन्यासद्विगुणाङ्घ्रियुगाम्वुजः
II.
(2) राजा श्रीरुद्रवर्म्मासीत्
त्रिविक्रमपराक्रमः
यस्य सौराज्यम् अद्यापि
दिलीपस्येव विश्रुतम्_
III.
(3) तस्याभूतां भिषङ्मुख्यौ
भ्रातराव् अश्विनाव् इव
ब्रह्मदत्तस् स यो ज्येष्ठो
ब्रह्मसिङ्हस् स यो नुजः
IV. [c. न-विपुला : - ~
- - ~ ~ ~ - ]
(4) तयोर् अपि महाभाग्यौ भागिनेयौ वभूवतुः
धर्म्मदेवः प्रथमजः सिङ्हदेवस् त्व् अनन्तरः
V.
(5) स्वशक्त्याक्रान्तराज्यस्य
राज्ञश् श्रीभववर्म्मणः
श्रीगम्भीरेश्वरो
यस्य राज्यकल्पतरोः फलं
d.
फलं : फलम् ISC.
VI.
(6) तस्य तौ मन्त्रिणाव्
आस्तां सन्मतौ कृतवेदिनौ
धर्म्मशास्त्रार्थशास्त्रज्ञौ
dharmmaarthaav iva ruupinau
d. ruupinau :
रुपिनौ ISC. - ळिरे रूपिणौ.
Le petit crochet qui distingue ruu de ru, et qui n’est pas
visible sur la reproduction des ISC, l’est sur le
cliché de l’estampage EFEO n. 1161.
VII.
(7) महेन्द्रवर्म्मणो भूयश् श्रीमतः पृथिवीपतेः
तौ चाप्य् अमात्यतां
प्राप्तौ प्रत्ययौ कृत्यवस्तुषु
VIII.
(8) सिङ्हदेवो नुजो
राज्ञा दूतत्वे सत्कृतः कृती
प्रीतये प्रेषितः
प्रेम्ना चम्पाधिपनराधिपम्_
c. प्रेम्ना : लिरे प्रेम्णा.
IX. [a.
न-विपुला : - ~ - - ~ ~ ~ - ]
(9) धर्म्मदेवस्य तु पुनः तनयो भूद् अनल्पधीः
कुलकाननसिङ्हो
यस् सिङ्हवीर इतीरितः
अब्. पुनः तनयो :
noter l’absence de sandhi entre les vers a et b (on s’attend à punas
tanayo).
X. [c. na-vipulaa : - -
~ - ~ ~ ~ - ]
(10) विद्वान् y(o) द्यापि विद्वद्भिर् आपीतकवितारसः
श्रीशानवर्म्मनृपतेर्
अभवन् मन्त्रिसत्तमः
a. y(o) :
yo ISC. – On devrait,
formellement, lire ye, le lapicide ayant omis de séparer par un blanc la
composante droite du o de la branche ascendante du y souscrit ;
c’est bien sûr yo qu’il faut lire.
XI.
(11) निकामवरदन् देवं श्रीनिकामेश्वरं
हरं
हरिञ् च
सिद्धिसङ्कल्पस्वामिनं सिद्धिदायिनम्_
XII.
(12) यो तिष्ठिपद् इमौ
देवौ श्रद्धया भूरिदक्षिणौ
कीर्त्तिस्तम्भाव्
इवोदग्रौ यौ स्थिताव् आ भुव स्थितेः
XIII.
(13) तस्य सूनुर्
असूयादिदोषैर् अस्पृष्टमानसः
यो भवद् भवसन्यस्तचित्तवृत्तिर्
उदारधीः
c. bhavad bhava° : Barth signale en note
de sa traduction (p. 70 n. 3) la possibilité de lire également bhavadbhava°, qui donne un autre sens.
c. °सन्यस्त° : लिरे °संन्यस्त° (ISC).
XIV.
(14) वाल्ये पि विनयोपेतो यौवने पि जितेन्द्रियः
त्रिवर्ग्गारम्भकाले पि धर्म्मे यस् त्व् अधिकादरः
XV.
(15) यस्मिन्न् ऐदङ्युगीने
पि सदाचारावलंविनि
kalipracaalito dharmmo na
skhalaty ekapaad api
XVI.
(16) "sriimato
राजसिङ्हस्य जयिनो जयवर्म्मणः
यो वैद्यो वेदितव्यानां
वेत्तापि निरहङ्कृतिः
XVII.
(17) पुनस् सत्कृत्य यं
raajaa praadaat sve raajamaatule
अलप्धराजशप्दे
पि लप्धराजार्हसंपदि
च्द्.
अलप्धराजशप्दे पि लप्ध° : लिरे अलब्धराजशब्दे पि लब्ध°.
XVIII.
(18) पश्चाद्
आढ्यपुरस्यास्य यो द्ध्यक्षत्वे कुलक्रमात्_
योग्यो यम् इति सत्कृत्य
स्वयं राज्ञा नियोजितः
XIX. [c. ma-vipulaa : - - ~ - - /
- - ~ ]
(19) yasminn avati
धर्म्मेण पराभ्युदयकारिणि
अन्वर्थसंज्ञां
संप्राप्तम् इदम् आढ्यपुरं पुरम्_
XX. [c. न-विपुला : ~ -
~ - ~ ~ ~ ~ ]
(20) उचितं यः करादानम् आरामेभ्यः कुटुम्विनां
अनाददत् प्रभुर् अपि पूर्ण्णां वृत्तिम् अदाद् इतः
b. कुटुम्विनां : कुटुम्विनाम् ISC.
XXI. [c. न-विपुला : -
~ - - ~ ~ ~ - ]
(21) रोगिनाम् अर्थिनाम् वापि विस्रंभाद् रुषितं वचः
शृण्वतो यस्य
करुणा द्विगुणा समजायत
XXII.
(22) यन् मदीयं शुभन्
नाम जन्मप्रभृति संभृतं
tad astu pitur eveti
सङ्कल्पो यस्य कीर्त्तितः
XXIII.
(23) शिवयज्ञेन
yo devaan muniin addhyayanena ca
pit.r.r.m"s चातर्प्पयत्
तोयैस् सत्पुत्रकरनिस्सृतैः
XXIV.
(24) तेनेह सिङ्हदत्तेन
दत्तदातव्यवस्तुना
स्थापितो विजयस्यायं
दाता श्रीविजयेश्वरः
XXV. [c. bha-vipulaa : ~ - ~ - - ~
~ ~ ]
(25) asmin tena ca yad
दत्तं दासारामादि किञ्चन
tad eva devasvam iti na
हरेन् नापि नाशयेत्_
a. asmin
tena : « Le sandhi régulier serait asmi.ms tena »
(ISC).
XXVI. [शार्दूलविक्रीडित :
- - - ~ ~ - ~ - ~ ~ ~ - / - - ~ - - ~ - ]
(26)
वैशाखप्रथमद्विपञ्चकदिने द्वाराष्टवाणैर् य्युते
जीवश् चापयुतो
वृषे कविसुतस् सिङ्हार्द्धगश् चन्द्रमाः
(27) कौलीरे वणिजो
घटे रविसुतश् शेषास् तु मेषस्थितास्
सो यं
श्रीविजयेश्वरो विजयते यः कीटलग्ने स्थितः
c. कौलीरे वणिजो : लिरे कौलीरे वनिजो (ISC).