K. 1258/*** (Brai Khjaay ?)

Autre classement : Ka 2.

 

Texte : [G. Gerschheimer et D. Goodall]

Édition établie d’après le cliché AMPP 961 et l’estampage EFEO n. 1732.

 

I. [vasantatilaka : - - ~ - ~ ~ ~ - ~ ~ - ~ - - ]

(1) @ तद् विष्णुलोकनृपतिर् नृपतिन्द्रवङ्श- |

धातः क्षितौ क्षितिपतेर् अनु सेव्यमानः

(2) तस्यां वभूव वत मध्यदिने र्क्कभास- | s

सङ्घैर् दधद् विगतमेघकरस् सुते[जः]

@ : signe liminaire.

a. नृपतिन्द्र° : लिरे नृपतीन्द्र°.

b. °dhaata.h : corriger en °dhaatu.h.

 

II. [upajaati : = - ~ - - ~ ~ - ~ - - ]

(3) atha dvijair mmantrisahasrasa(.m)khyai- | "s

चचार राजा विषयान्तरेषु

(4) सुरेभसितग्रहणे वराम ।

भर्त्ता मृगेन्द्रग्रहणे समर्थः

c. °sita° : corr. en °siita° mais comprendre °sita° ?!?

c. varaama : corr. en raraama.

 

III. [upajaati : = - ~ - - ~ ~ - ~ - - ]

(5) अनिन्तन्लौग्रामभवं हि दष्टुं ।

दष्ट्विन्द्रम् एव प्रथितं पृथिव्याम्

(6) शुक्लेभम् इति त्वम् असि समर्थः ।

तदाचचक्षे ग्रहभूपतीन्द्रः

a. anintanlau : rythme ~ - ~ -

c. iti tvam asi : lire iiti tvam asii mais comprendre iti tvam asi !

 

IV.

(7) देश्(अं) शिवनिवा(सञ् च) | आनन्दनपुरैर् युक्तम्

(8) तदा ददौ नृपो दष्टु । हिनाम्ने ष्टरसद्वयैः

c. yuktam : émender en yutam.