K. 1173/fin du vie s.-début du viie s. (***)

Texte : [Gerdi Gerschheimer]

Le texte ici constitué est fondé sur l’examen de l’estampage n. 1699 de l’EFEO et de la photo parue dans Jacques & Lafond 2004 : 101.

I.

(1) [na](ptaa) "sriisaarvvabhaumasya suunu"s "sriiviiravarmma.na.h

"saktyaanuunax kani.s.tho pi bhraataa "sriibhavavarmma(.n)[a.h]

[na](ptaa) : la restitution, effectuée sur la base des autres occurrences de cette stance (cf. K. ***, ***), est certaine.

 

II.

(2) "sriicitrasena ity eva puurvvam aahatalak.sa.na.h

ya"s "sriimahendravarmmeti naama bheje bhi.sekajam

 

III.

(3) sa "sriik.rtaantapaa"sasya pit.rvyasya "silaamayam

v.r.sabha.m sthaapayaam aasa ya"saxkiilam iva s(th)iram

s(th)iram : seul le sommet de la souscrite th est visible.