K. 1173/fin du vie
s.-début du viie s. (***)
Texte : [Gerdi Gerschheimer]
Le
texte ici constitué est fondé sur l’examen de l’estampage n. 1699 de l’EFEO
et de la photo parue dans Jacques &
Lafond 2004 : 101.
I.
(1) [na](ptaa) "sriisaarvvabhaumasya
suunu"s "sriiviiravarmma.na.h
"saktyaanuunax kani.s.tho
pi bhraataa "sriibhavavarmma(.n)[a.h]
[na](ptaa) : la
restitution, effectuée sur la base des autres occurrences de cette stance (cf. K. ***, ***), est certaine.
II.
(2) "sriicitrasena ity
eva puurvvam aahatalak.sa.na.h
ya"s "sriimahendravarmmeti naama bheje
bhi.sekajam
III.
(3) sa "sriik.rtaantapaa"sasya
pit.rvyasya "silaamayam
v.r.sabha.m sthaapayaam
aasa ya"saxkiilam iva s(th)iram
s(th)iram : seul le
sommet de la souscrite th est visible.